SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः। राधानुराधा तु मैत्री ज्येष्ठेन्द्री मूल आत्रपः । पूर्वाषाढा तु सोत्तरा स्याद्वैश्वी श्रवणः पुनः ॥ ११३ हरिदेवः श्रविष्ठा तु धनिष्ठा वसुदेवता । वारुणी तु शतभिषगजाहिर्बुध्नदेवताः ॥ ११४ पूर्वोत्तरा भाद्रपदा द्वय्यः प्रोष्टपदाश्च ताः । रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रियाः ॥११५ राशीनामुदयो लग्नं मेषप्रभृतयस्तु ते । आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥ ११६ आषाढाभूर्नवार्चिश्व वुधः सौम्यः प्रहर्षुलः । ज्ञः पञ्चार्चिः श्रविष्ठाभूः श्यामाङ्गो रोहिणीसुतः॥ ११७ बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः । वाचस्पतिर्द्वादशाचिर्धिषणः फाल्गुनीभवः ॥ ११८ गीर्वृहत्योः पैतिरुतथ्यानुजाङ्गिरसौ गुरुः । शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ षोडशाचिदैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः । छायासुतोऽसितः सौरिः सप्ता/ रेवतीभवः॥ १२० मन्दः क्रोडो नीलवासाः वर्भाणुस्तु विधंतुदः । तमो राहुः सैहिकेयो भरणीभरथाहिकः ॥ १२१ अश्लेषाभूः शिखी केतुर्भुवस्तूत्तानपादजः । अगस्त्योऽगस्तिः पीताब्धिर्वातापिद्विड्डुटोद्भवः ॥ १२२ मैत्रावरुणिराग्नेय और्वशेयाग्निमारुतौ । लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा ॥ १२३ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ ॥ १२४ राहुप्रासोऽन्द्वोर्ग्रह उपराग उपप्लवः । उपलिङ्गं त्वरिष्टं स्यादुपसर्ग उपद्रवः ॥ १२५ अजन्यमीतिरुत्पातो वढ्युत्पात उपाहितः । स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ १२६ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ १२७ अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ १२८ तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः॥ सुषमदुःषमा ते द्वे दुःषमसुषमा पुनः । सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥ अथ दुःषमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदुःषमापि ह्येतत्संख्याः परेऽपि विपरीताः ।। १३१ प्रथमेऽरत्रये मानिध्येकपल्यजीविताः । त्रिव्येकगव्यूत्युच्छ्रायास्त्रिव्येकदिनभोजनाः ॥ कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्याः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्याः ॥ १३४ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः । पञ्चानुपूळ विज्ञेया अरेषु किल षट्स्वपि ॥ १३५ अष्टादश निमेषास्तु काष्ठा काष्ठाद्वयं लवः । कला तैः पञ्चदशभिर्लेशस्तहितयेन च ॥ १३६ क्षणस्तैः पञ्चदशभिः क्षणैः षडिस्तु नाडिका । सा धारिका च घटिका मुहूर्तस्तद्वयेन च ॥ १३७ त्रिंशता तैरहोरात्रस्तत्राहदिवसो दिनम् । दिवं दुर्वासरो घस्रः 'प्रभातं स्यादहर्मुखम् ॥ १३८ व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उपः।। काल्यं मध्याह्नस्तु दिवामध्यं मध्यंदिनं च सः॥ १३९ दिनावसानमुत्सूरो विकालसबली अपि । सायं संध्या तु पितृसूत्रिसंध्यं तूपवैणवम् ॥ १४० श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः।। निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ॥ १४१ त्रियामा यामिनी भौती तमी तमा विभावरी । रजनी वसतिः श्यामा वासतेयी तमस्विनी ॥ १४२ १. यौगिकत्वात् भौमः, माहेयः, धरणीसुतः, इत्यादयः. २. पतिशब्दः प्रत्येकमन्वेति. ३. 'सौरः' अपि. ४. 'पूर्वपदात्' इति णत्वम्. ५. विपरीतक्रमेण इत्यर्थः. ६. यौगिकत्वात् 'यामवती' इत्यपि. १२९ १३० १३२ For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy