SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयी । महिषीक्षीरफेनश्च खल्लकः स्वल्पनीचयोः ॥ ६३८ खोलकः पूगकोशे स्याच्छिरने नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले प्रन्थिपर्णकभेषजे ॥ ६३९ ग्रेन्थिको गुग्गुलौ दैवज्ञे मायकरीरयोः।। गण्डको विन्ने विद्यायां संख्यावच्छेदखङ्गिषुः ।। ६४० गण्डकी तु सरिद्रेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्या पण्ययोषिति ।। ६४१ ग्राहको ग्रहीतरि स्याब्याधानां घातिपक्षिणिः। गान्धिको लेखके गन्धवाणिजे. गुण्डकः पुनः॥६४२ कलौक्तौ मैलने धूलौ स्नेहपात्रेऽथा गैरिकम् । स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ६४३ अलिअरे गुडे वापि गोरकर्ननवन्दिनोः । खगे चाचषको मद्ये सरके मद्यभाजने॥ ६४४ चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा। चारकोऽश्वादिपाले स्याद्वन्धे संचारकेऽपि च ॥६४५ चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः।। चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः॥ ६४६ चुलुकी कुण्डिकाभेदे शिशुमारे कुलान्तरे। चूतकः कृप आनेच चूलिका नाटिकाङ्गके ॥६४७ करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुको वरुणे फेरौ जतुकं हिङ्गलाक्षयोः ॥ ६४८ जतुका चर्मचटका जीवको वृद्धिजीविनि । क्षपणे प्राणके पीतसालसेवकयोर्दुमे ।। ६४९ व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लीका झिल्लिकावत्स्याचीर्या रुच्यातपस्य च६५० विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे । द्रुमभेदे तण्डकस्तु समस्तपदजातके ॥ ६५१ तरुस्कन्धे वेश्मदारुमायावहुलयोरपि । फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ . ६५२ दैये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोऽश्वद्रुमभिदोः पुण्डके तिलकालके ॥ ६५३ तिलकं रुचके 'क्लोग्नि त्रिशङ्कः शलभे नृपे । माजीरे च तुरुष्कस्तु देशे श्रीवाससिल्हयोः॥६५४ तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी । दर्शको दर्शयितरि प्रतीहारप्रवीणयोः ॥ ६५५ द्रावकस्तु शिलाभेदे स्याद्घोषकविदग्धयोः । दारको भेदके पुत्रे दीपकं स्यादलंकृतिः॥ ६५६ दीपको दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके । मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ६५७ धनाढ्ये धनिका वध्वां धेनुका धेनुरिभ्यपि । धैनुकं धेनुसंहत्या करणेऽपि च योषिताम् ॥ ६५८ नरको दैत्यनिरयौ नन्दकः कुलपालके । हर्षके विष्णुखड्ने च नर्तकः केलके नटे॥ ६५९ द्विपे पोटगले चापि नर्तकी लासिका द्विपी। नालीकोऽज्ञे शरे शल्ये नाली पद्मद्वने ॥ ६६० नायको मणिभिन्नेतृप्रधानेष्वथा नालिका । नाले काले चुल्लिरन्ध्रे विवरे वेणुभाजने ॥ ६६१ निपाकः पचने स्वेदासत्कर्मफलयोरपि । निर्मोको व्योम्नि संनाहे मोक्षके सर्पकचके ॥ ६६२ १. 'खुल्लकः' ख-ग-ध. २. 'ग्रन्थिलो' ख. ३. 'मलिने' ग-घ. 'मलनं धारणम्' इति टीका. ४. 'पिण्डे' खग-घ. ५. 'चुलको' ख. ६. 'चतुष्की मशकहाँ पुष्करिण्यन्तरेऽपि च' इत्यधिकमितः प्राक् ख-ग-व. ७. 'चित्रकारे' ख-ग-घ. 'चित्रकायः श्वापदविशेषः' इति टीका. ८. 'चुल्लकी' ग-घ. ९. 'भूषयोः' ग-घ. १०. 'क्षेपणे' ख. 'क्षपणः श्रमणः' इति टीका. ११. समस्तपदपुस्तके' ग-घ. 'समस्तपद जातके कृतसमासपदसमूहे' इति टीका. १२. 'तालाङ्कः करपत्रे स्याच्छाकभेदेऽच्युताग्रजे। महालक्षणसंपूर्णपुरुषे कच्छपे हरे ॥' इत्यधिकमितः प्राक् ख-ग-घ. १३. 'लोम्नि' ग-घ. 'क्लोम हृदयस्य दक्षिणे उदयो जलाधारः' इति टीका. १४. 'स्यात्प्रो. षक' ग-घ. १५. 'र्दूषिका तूलिका स्मृता । नयनस्य मलेऽपि स्याद्धनिको' ख-ग-घ. १६. 'रित्यपि' ख-ग-घ. १७. 'नग्निकानृतुकन्यायां नमको जिनवन्दिनोः' इत्यधिकमितः प्राक् ख-ग-ध. १८. 'बन्धने' ख; 'वर्धने' ग-घ. १९, 'निराकः' ग-घ. २०. 'नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि' इत्यधिकमितः प्राक् ख. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy