________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
६२०
शोलेऽनूको गतजन्मन्यंशुकं सूक्ष्मवाससि । उतरीये वनमात्रेऽप्यलकाचूर्णकुन्तलाः॥ ६११ अलका तु कुबेरस्य नगर्यामन्तिकं पुनः । पार्श्वेऽन्तिका तु चुल्लयां स्यात्सातलाख्यौषधेऽपि च६१२ अलर्को धैवलार्के स्याद्योगोन्मादितशुन्यपि ।। अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि॥ ६१३ अन्धिका तु कैतवे स्यात्सर्षपीमिद्धयोरपि । अम्लिका तिन्तिडीकाम्लोद्गारचाङेरिकासु च ॥३१४ आलोको दर्शने वन्दिघोषणोहयोतयोरपि । आनकः पटहे भेर्या ध्वनन्मेघमृदङ्गयोः॥ ६१५ आन्तको रुजि शङ्कायां संतापे मुरजध्वनौ।। आह्निकं स्यात्पुनरहनिर्वृत्ते नित्यकर्मणि ॥ ६१६ भोजने ग्रन्थभागे चाढकः प्रस्थचतुष्टयम्।। आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे,।। ६१७ उदकस्तूत्तरकालफले मदनकण्टके । उष्णको धर्म उद्युक्तातुरयोरूमिका पुनः ॥ ६१८ उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके । वीच्यां चाकनकं हेनि कनको नागकेसरे ॥ ६१९ धत्तुरे चम्पके काञ्चनारकिंशुकयोरपि । करको दाडिमे पक्षिभेदे केरे कमण्डलौ ॥ लटाकरञ्जयोर्वर्षोपले च कटुकं कटु । कटुरोहिणी व्योषं।च कञ्चकश्चोलचर्मणोः॥ ६२१ वर्धापकगृहीताङ्गवसने वीरवाणके । निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ॥ ६२२ सेनायां राजधान्यां च क्रमुको भद्रमुस्तके । गूवाके पट्टिकालोने कण्टकः क्षुद्रवैरिणि ॥ ६२३ वेणौ दमाङ्गे रोमाचे कलङ्कोऽङ्कापवादयोः । कालायसमले चापि कणिका कर्णभूषणे ॥ ६२४ बीजकोशे सरोजस्य करमध्यागुलावपिः। कुट्टिन्यां हस्तिहस्ताने।कणिका सूक्ष्मवस्तुनि ॥ १२५ अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः।। कारकं कर्तृकर्माद्ये कारिका यातना नटी ॥६२६ कृतिविवरणश्लोको नापितादिककर्म च कावृकः कुकुटे कोके पीतमुण्डेऽथा कार्मुकः॥ ६२७ वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे । कोरके पक्ष्यादिपाशे कालिका योगिनीभिदि ॥६२८ स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्यवृश्चिकपत्रयोः ॥ ६२९ रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः।। किंपाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौगा३३० कीचको ध्वनिमद्वंशे दैत्यभेदे द्रुमान्तरे। कुलकं पञ्चादिश्लोकसमन्वये पटोलके ॥ ६३१ कुलकः कुलप्रधाने वल्मीके काकतिन्दुके । कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयो॥ ६३२ कुशिको मुनिभेदे स्यात्फाले सर्ने बिभीतके, क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःस्थिते खले ॥६३३ कूचिका क्षीरविकृतौ कुञ्चिकायां च कुङ्मले । आलेख्यकर्चिकासूच्योः कृषको फालकर्षकौ॥६३४ कोरकं तु कुङ्मले स्यात्ककोलकमृणालयोः।। कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि॥ ६३५ पारम्पर्यागतख्याते मङ्गलोद्वाहसत्रयोः । गीतादौ भोगकाले चाकौशिकः शक्रघकयोः ॥ ६३६ कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ।। कौशिकी चण्डिकानद्योः, खनकः संधितस्करे ॥६३७
१. 'गतजन्मा परिणतवयाः' इति टीका. २. 'नाट्योक्ती ज्येष्ठभगिनी अन्तिका प्रोच्यतेऽपि सा' इत्यधिकमितः प्राक् ख-ग-घ. ३. 'नृपे श्वेतार्के योगो' ख-ग-घ. ४. 'सर्षप्यां रात्रियोषितोः' ख; 'सर्षपीसिद्धयोः' ग-व. ५. 'मिद्धं निद्राकैतवम्' इति टीका. ६. 'वन्दिभाषणो' ख-ग-घ. ७. 'नदन्मे' ख. ८. 'उलूकः स्यात्काकशत्राविन्द्रे भारतयोधिनि । उष्ट्रिका मृद्भाण्डभेदे करभस्य च योषिति ॥' इत्यधिकमितः प्राक् ख-ग-घ. ९. 'हस्ते' ख. १०. 'व्योषयोश्च' ग-व. ११. 'कर्मणोः' ख; 'वस्त्रयोः' ग-घ, 'चर्म कवचम्' इति टीका. १२. 'वारवाणके नृनिचोले' इति टीका. १३. 'कृतौ विवरणश्लोके नापितादिककर्मणि' ख. १४.'कांस्योः' ग-व. १५. 'अज्ञो मूर्खः' इति टीका. १६. 'कृशे' ख. १७. 'फले' ख. १८. 'दुःखिते' ख-ग-घ. १९. 'कूपको गुणवृक्षे स्यात्तैलपात्रे ककुन्दरे' इत्यधिकमितः प्राक् ख-ग-घ.
१२
For Private and Personal Use Only