SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७ Acharya Shri Kailassagarsuri Gyanmandir श्रीऋषिमण्डल - स्तोत्रम् | १२६ स्वस्त्रयीपीठ - वत्तिन शाश्वता जिनाः । तैः स्तुतैवन्दितैदृष्टैर्यत् फलं तत्फलं श्रुतौ ॥५६॥ एतद् गोप्यं महास्तोत्र, न देयं यस्य कस्यचित् । मिथ्यात्ववासिने दत्त, बाल - हत्या पदे पदे । ५७ आचाम्लादि तपः कृत्वा, पूजयित्वा जिनावलीम् । अष्टसाहस्रिको जापः, कार्यस्तत्सिद्धिहेतवे ॥ ५८ ॥ शतमष्टोत्तरं प्रातर्ये पठन्ति दिने दिने । तेषां न व्याधयो देहे, प्रभवन्ति न चापदः ॥५६॥ अष्टमासावधिं यावत्, प्रातः प्रातस्तु यः पठेत् । स्तोत्रमेतद् महातेजो, जिनबिम्बं स पश्यति ॥ ६० ॥ दृष्टे सत्यर्हतो विम्बे, भवे सप्तम के ध्रुवम् । पदं प्राप्नोति शुद्धात्मा, परमानन्दनन्दितः ॥ ६१ ॥ विश्ववन्द्यो भवेद् ध्याता, कल्यागानि च सोऽश्नुते । गत्वा स्थानं परं सोऽपि, भूयस्तु न निवर्त्तते ॥ ६२॥ इदं स्तोत्र महास्तोत्र, स्तुतीनामुत्तमं परम् । पठनात्स्मरणाजापाल्लभ्यते पदमुत्तमम् ॥ ६३॥ ( इति श्रीऋषिम For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy