SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तामर स्तोत्रम्। १०५ शान्तराग-चिभिःपरमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैक-ललाम-भूत ! तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूप-मस्ति ॥ १२ ॥ वक्त्र व ते सुर-नरोरग-नेत्र- हारि, निःशेष-निर्जित-जगत्रितयोपमानम्। बिम्ब कलङ्कमलिनं क्व निशाकरस्य, यद् वासरे भवति पाण्डु पलाश-कल्पम् ॥ १३ ॥ सम्पूर्ण-मण्डलशशाङ्क-कलाकलाप,-शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रि-जगदीश्वर-नाथमेकं, कस्तान निवारयति संचरतो यथेष्टम् ? ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिर्नीतं मनागपि मनो न विकारमार्गम्। कल्पान्त-कालमरुता चलिताचलेन, किं मन्दरादि-शिखरं चलितं कदाचित् ? ॥१५॥ निधूमवत्ति रपवर्जिततैलपूरः, कृत्स्न जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां, दीपोऽ परस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ नास्तं For Private And Personal Use Only
SR No.020001
Book TitleAbhayratnasara
Original Sutra AuthorN/A
AuthorKashinath Jain
PublisherDanmal Shankardas Nahta
Publication Year1898
Total Pages788
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy