SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 34 Alanikara, Sangita and Natya [34. अलंकारोदाहरण No.34 Alamkārodābarana 240. 1875-76. Size.- 14 in. by 6 in. Extent.-35 leaves; I2 lines to a page; 42 letters to a line. Description.- Country paper; not very old ; slightly smooth and grey in appearance ; Devanāgari characters; hand-writing, bold, clear and legible ; corrections made with yellow pigment; certain lines and words marked out with red pigment. Age.- The Ms is not very old. Author.- Jayaratha. Begins.- ॐ श्रीगणेशाय नमः ॥ ॐ नमस्कृत्य परां वाचमलिखद्वालसम्मतम् । कोयलङ्कारसूत्राणामुदाहरणमात्रकम् ।। इहार्थ पौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः तत्रार्थपौनरुक्त्यं प्ररूढं दोषः यथा हरिणनयनां सारङ्गाक्षी कुरङ्गविलोचनां कमलनयनां राजीवास्यां सरोजसमाननाम् ।। विललितकचा चश्चत्केशी चलच्चिकुरोन्करां सुरतविरतौ सम्भोगान्ते विलोकय कामिनीम् ॥ Ends. प्रतिज्ञामात्रमेवैतदित्युपेक्षं विचक्षणः अलङ्कारविमहिन्यां युक्तिरुक्तचरात्रयत् सङ्गकमुद्दिश्य निजं सत्यपि बाल्ये श्रुताार्थनं पौत्रम् । अलिखन्निखिलालङ्कृतिसिद्धान्तजयरथः स्फुटार्थपदम् परिपूर्णमिदमलङ्कारोदाहरणम् । कतिर्विपश्चिद्वरश्रीजयद्रथः ॥ References. - I Mss. Aufrecht i 32, 773° ; ii, 66. 2 S. K. De: Sanskrit Poetics, Vol. I, p. 199. This work is described by Rajendralal Mitra in his “Notices of Sanskrit Mss." Vol. VII, No. 2442. -
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy