SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 33-1 A -- Alamkara End of the first fragment on folio 49. "हंत पतिभंगाप्राप्त गुरुभावांतलघुरसाननुगुणत्वादिभिरश्रव्यवृत्तं छंदो यत्र तत् ॥ "" Beginning of the second fragment on folio 81a“ - पमत्वद्योतने कवेः सरंभे सत्यपि स्वस्य स्वेनसादृश्येपि etc. – ” End of the 2nd fragment on folio 133 11 sft: 11 श्रीगोकुलवास्तव्यो बालकृष्णाभिधः सुधीः । पदवाक्यप्रमाणज्ञो निबंधं कृतवानिमं ॥ धावतोऽश्वात्पतत्येव नैषधोपि कदाचन । अवष्टभ्यंति संतस्तं जातु नोपहसंति वै । श्रीः । 333 इति श्रीवल्लभाचार्यमतानुवृत्तितिघरोपनामक श्रीमत्कल्याणरायचरणकोकनदमधुपायमानगोवर्धन भट्टात्मजदाक्षणात्य कुलोद्भूतगोकुलवास्तव्य बालकृष्णकृतावलंकारसारेऽर्थालंकारनिर्णयो नाम दशमोल्लासः ॥ संवत् १७५८ वर्षे कार्तिक शुदि ४ दिने भट्टकमलाकरेण सुतरणसोडानंतदेवपद्... . धर्मलोरथ.... अस्पृष्टादोषमात्राभिरनन्यगुणगुंफिता । विपंची स्वरसौभाग्या वैदर्भीरितिरिष्यते ॥ १ ॥ तुल्य श्रुत्यक्षरावृत्तिरनुप्रासस्फुरद्गुणः । अतत्पदः स्यात्छेकानां लाटानां तत्पदश्र्व स इति ॥ २ ॥ कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेदिति विज्ञप्तिः ॥ श्रीलक्ष्मीनारायणप्रसादोयं ॥ श्रीविश्रामसमुद्भवो भवकृपासंश्लेषतः शास्त्रवान् । श्रीगौडः कमलाकरोयमलिखत् ग्रंथं सतां प्रीतये । साहित्यार्थसुधाभृतं सुखकरं प्रज्ञावतां प्राणतां । यातं मूढाशिवस्य शुद्धकृपया संवेष्टितो नैष्ठिकः ॥ १ ॥ रणसोनुसुतेन सत्कृतो हरिनारायणतस्तथाविधः । नगरस्थित आदराश्रयः परिरक्ष्यः कमलाकरः कविः ॥ २ ॥ गोत्रं यस्य तु वत्स संक्ष ( ?)तिमतां मान्यं पुरंभागुणं पर्वाणि प्रचितानि पंचविधिना गौडस्रजा श्रीगुरुः विख्यातः कमलाकरो बुधवरांघ्रिप्राप्तशास्त्रार्थतो ग्रंथं देवनदस्तिवार्भधार्ममं संक्लप्तवान् प्रीणतः ॥ ३ ॥ वेदांते रणकेऽधीतं न्यायेऽधीतः शिरोमणिः । काव्यप्रकाशः साहित्ये वैश्रामिकमलाकरैः ॥ ४ ॥ भट्टकमलाकरेण त्वरयाऽलंकारपुस्तकं लिखितं कार्तिक संवत् १७५८ बर्षे तिथि शुदि १५ दिने लाखे ॥ References. — See remarks on No. 32. S [A.S.N.]
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy