SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ 342.] C-Natya 447 नाट्यधर्मिरूपश्चतुर इव भुजादावादिभिन्नइत्यभिनयोऽपि प्रदर्शनीय एव । मानसी तु प्रह्वता वा ............ रण्यात् प्रश्नासङ्गतिरुत्तरग्रन्थस्य चानुपपत्तिः। 'दृश्यं श्रव्यं च यद् भवेत् । 'जग्राह पाठ्य मृग्वेदादित्यादेर्गन्थं प्रत्य. . . . . . . . . . . . . . . . . . . . . End of Chapter I on folio 56 ..........ता अपीति । मण्डपाध्यायस्य द्वितीयस्योपोद्धातं करोतीति विशेषः ॥ त्रिणेत्रपादाब्ज(स्तो सोदास्तवोल्लसत् प्रसादभाक् स्फुटमिह नाट्यशासने । प्रवर्तितेयं हृदये महाधियां प्रकाशतामभिनवगुप्तभारती ।। इति महामहेश्वराभिनवगुप्ताचार्यरचितायामभिनवभारत्या भारतीयनाट्यशानबिवृत्तौ नाट्योत्पत्तिः प्रथमोऽध्यायः । Ends. - चाप पीठे स्तम्भन्यासमाह षडन्यानन्तरे चैव पुनः स्तम्भान् यथादिशम् । विधिना स्थापयेत् (तत्स्थो?त, ज्ञो)दृढान् मण्डपधारणे ।। उपरि रङ्गपीठमुखोपलक्षितस्य वा न नेपथ्यगृहं ॥ वारुण ............ण इत्युक्तं भवति । रङ्गपीठस्य यत् पृष्ठं रङ्गशिरः तत्र द्वितीयमिति राश्यपेक्षया एकवचनम् । तेन द्वा...........शिरसि नेपश्यतवाव? प्रवेशाय............कर्तव्यं, चकारादन्य.........वस्यार्ध जनप्रवेशनद्वारं । त्रीणि वा कार्याणि मतान्तरे । इति सद्भगृहीतं भवति । सर्वग्रहणादन? न्यू ) नाधिकत्वमत्र दर्शयन् विष्टे स्तम्भानामाधिक्यमभ्यनूजानीते व्यश्ररणापठि इति । रङ्गमध्य इति रङ्गोऽत्र ताच्छिरः अत्र पूजितापि तस्य...........यागो भविष्यति । आहुतिराह वनं तव त्वाहवनं तथा सत्याहुतिः स्यात् । दी............(अ? कुम्भस्य विनियोगमाहभिन्यादिति । उद्विग्नमानस इत्यनवधानरूप लक्ष्यते । नवे ( नव्य नाटय ? ) गृह इति । मण्डपशे(पो?ष) स्वमेवोक्तम् । प्रेक्षायां चेति नवायामिति केचित् । सम्ब(न्ध ).........पूजा कार्येति । अन्ये तु प्रेक्षारम्भे सर्वथा पूजा कार्येत्याहुरिति शिवम् ॥ इत्थं तृतीयमध्यायं ग्रन्थिस्थानेषु योज (येत् ? यन् ) बुध्दाभिनवगुप्तोऽहं शिवतातत्त्वबंहितः ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy