SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 446. Alamkara, Sangita and Nalya 1342. Begins. ॥ श्री ॥ आचार्याभिनवगुप्तविरचिता नाट्यवेदविवृत्तिः .................करोति वन्दे तमान्तमहामिन्दुकलावंतसम् । षड्विंशकात्मकजगद्गगनावभाससंविन्मरीचिचयचुम्बितबिम्बशोभम् ॥ पत्रिंशकं भरतसूत्र............... .................नाटयवेद तत्त्वार्थमर्थिजनवाञ्छितसिद्धिहेतोः ।। माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तत्तिविधिना विशदी करोति ॥ उपादेयस्य सम्पाठस्तदन्यस्य प्रतीकनम् । स्फुटव्याख्या विरोधाना............ ॥ ... ... ... ...ख्या प्रकारोऽत्र समाश्रितः ॥ भरतमुनिरुचितदेवतानमस्कारपूर्वकम भिधेयगुणीभावेन प्रयोजनं मुख्यया वृत्या प्रतिजानानो विशेषणद्वारेण गुरुपर्व........ प्रणम्य शिरसा देवौ पितामहमहेश्वरौ। नाट्यशास्त्रं प्रवक्ष्यामि ब्रह्मणा यदुदाहृतम् ॥१॥ पितामहोऽत्र न पितुः पिता महेश्वरश्च न राजादिरिति देवशब्दः। एतच्च नाशकनीयम् । प्रसिद्धः । एको वि...... त्ततदुपशंभण्डप्रवृत्तिरिति तावेषात्राधिदैवतं गुरू चेति नमस्कार्यो । लक्ष्मीपतिस्तु यद्यपि वृत्तीनां निर्माता, तथापि पितामहादि.. ..... ...णस्यानुचितत्वादसत् । तस्मात् प्रणमनं प्रह्वीभावः । कायेन वाचा मनसा च आयः शिरसेति दर्शितः। द्वितीयो देवावित्यनेन प्रणम्य... ... ... ... ... ... ... ... ... ... ... ... .... .... .... .... .... .... .... .... ....यममिनयो न च
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy