SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 442 Alamkara, Sangita and Natya [340. Ends. एवमेवं विधिदृष्टो रङ्गन्दैवतप्जने । नवे नाट्यगृहे कार्य प्रेक्षायां न प्रयोक्तृभिः ॥ Colophon.- इति भारतीये नाट्यशास्त्रे रङ्गन्दैवतपूजनं नाम तृतीयो० Chapter 4 Begins. एवं तु पूजनं कृत्वा मया प्रोक्तं पितामह । आज्ञापय प्रभो क्षिप्रं कः प्रयोगः प्रयुज्यताम् ।। Ends. एवमेष विधिसृष्टस्ताण्डवस्य प्रयोगतः । भूयः किं कथ्यतां विप्रा नाट्यवेदविधि प्रति ॥ Colophon. - इति भारतीये नाट्यशास्त्रे ताण्डवलक्षणं नाम चतुर्थों Chapter 5 Begins. .. भरतस्य वचः श्रुत्वा नाट्यसंतानकारणम् । पुनरेवाब्रुवन्वाक्यमृषयो हृष्टमानसाः ॥ Ends.-- एवं वः काथतं सम्यक् पूर्वरङ्गास्त्रिधानया। किमन्यत्संप्रवक्ष्यामि यथाभीष्टं द्विजोत्तमाः ।। Colophon.- इति भारतीये नाट्यशास्त्रे पूर्वरङ्गविधानं नाम पंचमो० ____Chapter 6 Begins.-- पूर्वरङ्गविधिं श्रुत्वा पुनराहुस्तपोधनाः। मुनयो भरतं सर्वे पञ्च प्रश्नान् ब्रवीहि नः ॥ Ends. एवमेते रसा ज्ञेयास्त्वष्टौ लक्षणलक्षिताः । अत ऊर्ध्व प्रवक्ष्यामि भावानामपि लक्षणम् ॥ Colophorn. - इति श्रीभारतीये नाट्यशास्त्रे रसविकल्पो नाम षष्ठोऽध्यायः ॥ References.-See remarks on No. 337. नाट्यशाख Nātyaśāstra 68. No. 341 1873-74. Size.-II in. by 5} in. Extent. -- 260 leaves; Io lines to a page; 33 to 42 letters to a line.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy