SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 1340. C--Natya .. 1441 Chapter 1 Begins. शुभमस्तु । श्रीशारदाम्बायै नमः॥ प्रणम्य शिरसा देवौ पितामहमहेश्वरी। नाट्यशास्त्रं प्रव....... ...........॥ ......पानेन मैत्रेयप्रमुखाः पुरा । पप्रच्छुस्ते महात्मानः नियतेन्द्रियबुद्धयः॥ यो(s) भगवता सम्यग्रचितो वेदसंमतः । नाट्यवदः कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते ॥ कत्यङ्गः किं प्रमाणश्च प्रयोगश्वास्य कीदृशः। सर्वमेतद्यथातत्त्वं भगवन्वक्तुमर्हसि ॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति॥ भवद्भिःशुचिभिर्भूत्वा कथा वश्चितमानसैः । श्रूयतां नाट्यवेदस्य संभवो ब्रह्मनिर्मितः॥ पूर्व कृतयुगे विप्रा वृत्ति स्वायंभुवेऽशके। त्रेतायुगे च संपाते मनोवैवस्वतस्य तु॥ साम्यधर्मप्रवृत्ते तु कामलोभवशं गते Ends. एवं भवत्विति प्राह वाहिणः सर्वदेवतैः । रङ्गपूजां कुरुष्वति मामेवं समबोधयत् ॥ Colophon.- इति भारतीये नाटयोक्तिर्नाम प्रथमोऽध्यायः॥ Chapter 2 Begins. भरतस्य वचः श्रुत्वा प्रत्यूचुर्मुनयस्ततः। भगवन श्रोतुमिच्छामो यजनं रणसंशयम् ॥ Ends. एवमेतेन विधिना कार्य नाट्यगृहं बुधैः । अत ऊर्ध्व प्रवक्ष्यामि पूजामेतां यथाविधि ॥ Colophon.-इति श्रीभारतीये नाट्यशास्त्रे प्रेक्षागृहलक्षणं नाम द्वितीय Chapter 3 Begins. श्रीरामाय नमः ! तृतीयाध्यायप्रारंभः ॥ सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे।' गावो बसेयुः सप्ताहं सह जप्यपरैविजैः॥ 56A.S. N. .
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy