SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 428 Álamkara, Samgsta and Natya [335. ॥ इष्टनाशात्करुणो यथा ॥ अयि जीवितनाथ जीवसीत्यभिधायोत्थितया पुनः पुनः ॥ ददृशे पुरुषाकृतिः क्षितौ हरकोपानलभस्म केवलं ॥ ॥ इत्यादि ॥रतिप्रलापोनिर्वाः सार्गारकाया बंधनाद्यथा रत्नावल्यां प्रीतिभक्त्यादयो भयमृगयाक्षादयो रसः ॥ हर्षोत्साहादिषु स्पष्टमंतर्भावान्न कीर्तिता ।। ॥ स्पष्टं ॥ षदत्रिंशद्भषणादीनि सामादीन्येकविंशतिः । लक्ष्य संध्यंतरांगानि सालंकारेषु तेषु च ॥ विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च ।। इत्येवमादीनि षड्विंशकाव्यलक्षणानि ॥ सामभेदः प्रदानं चेत्येवमादीनि संध्यंतराण्येकविंशति ॥ उपमादिष्विवालंकारेषु हर्षोत्साहादिष्वंतर्भावान्नपृथगुक्तानि ॥ रम्यं जुगुप्सितमुदारमथापि नीचमुग्रं प्रसादिगहनं विकृतं च वस्तु ॥ यद्वाप्यवस्तुकविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबंधहेतुः॥ आविष्कृतं मुंजमहीश गोष्ठी वैदग्ध्यभाजा दशरूपमेतत् ॥ ॥छ॥ ॥ ॥श्रीविष्णुसुनोधनिकस्य दशरूपावलोके चतुर्थः प्रकाशः ॥ संवत् १६८३ समये मार्गशीर्ष शुक्लपूर्णिमायां जगद्विख्यातकीर्तिश्रीशेषकासिममहाशयाथै रामकृष्णदीक्षितेन लेखितं शोधितं च लिखितं रूपनारायणकायस्थेन ॥ शुभं ॥ शुभं भवतु सर्वजगतः॥ On the blank side of the last folio viz 102 the following endorsements are to be found: ॥श्रीमुरलीधराय नमः॥ दशरूपकपत्र १०२ श्रीसर्वविद्यानिधानकवींद्राचार्यसरस्वतीनां दशरूपकपुस्तकम् ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy