SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ jis.] C-Natya halves. This is clear from the absence of the use of the red ink in the restored halves ; corrections are sometimes made with yellow pigment and sometimes with deep black ink ; the first chapter comprises folios I to 31; second, fol. 32 to 56%3 third, fol. 57 to 683; fourth, fol. 68 to 102. Age.- Samvat 1683. Author.- The author of Dasarupa is Dhananjaya, son of Visnu and that of the commentary Avaloka or Dasarupavaloka is Dhanika, son of Visnu. Subject-- See remarks on No. 334. Begins.--- ॥ श्रीगणेशाय नमः ॥ इह सदाचारं प्रमाणयाद्भिरविनेन समाप्त्यर्थमिष्टाया(टयोः ? ) प्रकृताभिमतयोश्च देवतयोर्नमस्कारः क्रियते श्लोकइयेन । नमस्तस्मै गणेशाय यत्कंठ पुष्करायते । मदाभोगधनध्वानो नीलकंठस्य तांडवे ॥१॥ दशरूपानुकारेण यस्य मायंति भावकाः। नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ ॥ इति ॥ यस्य कंठः पुष्करायते मृदंगवदाचरति ॥ मदाभोगेन धनध्वानो निबिडध्वनिर्नीलकंठस्य शिवस्य तांडवे उद्धत्ते वृत्ते तस्मै गणेशायनमः । अत्र च खंडश्लेषाक्षिथमाणोपमाछायालंकारः। नीलकंठस्य मयूररय तांडवे मन्द्रमेघध्वनिर्यथा पुष्करायते ॥ इति प्रथमः ॥ Ends. ॥ अथ करुणः॥ ॥ इष्टनाशादनिष्टाप्तौ शोकात्मा करुणो नुतं । निःश्वासोवासरुदितस्तंभप्रलपितादयः ॥ स्वापापस्मारदैन्याधिमरणालस्यसंभ्रमाः। विषादजननोन्मादविनाद्या व्याभिचारिणः ॥ इष्टस्य बंधुप्रभृतेर्विनाशादनिष्टस्य तु बंधनादेः प्रायो शोकमहर्षः करुणः ॥ तमन्धिति अनुभावनिःश्वासादिकथनं ॥ व्यभिचारिणश्वापस्मारा दयः॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy