SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 424 Alamkara, Samgita and Natya [334. Ends.-- अथ करुणः। इष्टनाशादनिष्टाप्तौ शोकात्मा करुणोनुतम् ॥ निःस्वासोछ वासरुदितस्तंभप्रलापतादयः । तस्या पर्मनदैत्यादि मरणालस्य संभ्रमाः । विषादजडतोन्मादचिंताद्याव्यभिचारिणः । इष्टस्य बंधुप्रभृतेर्विनाशादनिष्टस्य तु बंधनादेः प्राप्त्या शोकप्रकर्षकः करुणः तमन्विति तदनुविभावनिःश्वासादि कथनम् । व्यभिचारिणश्वापस्मारादयः ॥ इष्टनाशात्करुणो यथा ॥ अपि जीवित नाथ जीवसीत्यभिधायोत्थितया तयाधु( ? )रः ।। ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्य केवलं । इत्यादि रातप्रलापोऽनिष्टावाप्तेः सारिकायां बंधनाद्यथा रत्नावल्यां प्रीतिभक्त्यादयो भावा मृगयाक्षादयो रसाः । हर्षोत्साहादिषु स्पष्टमंतर्भावान्न कीर्तिताः ... स्पष्टं । षट्त्रिंशद्भषणादीनि सामादीन्येकविंशतिः . लक्ष्मसंध्यंतराख्यानि सालंकारेषु तेषु च विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च ॥ इत्येवमादीनि पत्रिंशत्काव्यलक्षणानि । साम चोपप्रदानं चेत्येव मादीनि संध्यतराण्येकविंशतिरुपमादिष्वलंकारेषु हषोंत्साहादिष्वंतर्भूतत्वान्नापृथगुक्तानि । [ रम्यं जुगुप्सितमुदारमथापि नीचमुग्रं प्रसादिगहनं विकृतं च वस्तु ॥ यद्वाप्यवस्तुक विभावकभाव्यमानन्तन्नास्ति यन्न रसभावमुपैति लोके। विष्णोः सुतेनापि धनंजयेन विद्वन्मनोरागनिबंधहेतुः ॥ आविकृतं मुंज महीश गोष्टीवैदग्ध्यभाजा दशरूपमेतत् ॥ ॥ छ ॥ ॥ इति श्रीविष्णुसूनोर्ध्वनिककृतौ दशरूपावलोके चतुर्थः प्रकाशः ॥ छ । शुभमस्तु ॥ ।। श्रीरस्तु ।। ॥ ॥ After this portion the following verse is written in a different hand-writing and in somewhat faint ink: नालोकनीयानि मुखानि पापिनां ते जीवनीयास्तु न इत्थ(त्य)सहया रात्रौ प्रसुप्तेषु जनेषु वारिदाः प्राज्यानि वर्षति जलानि सर्वतः १
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy