SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 333.1 C-Natya 42t बीभत्सुः( त्सः) कृमिपूतिगन्धिवमधुप्रायैर्जुगुप्से(प्सै कसू. रुद्वेगीरुधिरात्र(न्त्र ) कीकसवसामांसादिभिः क्षोभणः । वैराग्याज्जघनस्तनादिषु घृणाश्शुद्धा(दो)नुभावैर्वृतो नान्या(सा)वक्रविकूणनादिभिरिवेणोवि( वेगार्ति)शंकाऽयः ।। क्रोधो मत्सरवैरिवैकृतसमैः(मयैः ) पोषोऽस्यारौद्रो रस (नुजः) क्षोभश्चा( स्वा)धरदंशन(कम्प भ्रुकुटित्स्वेदास्य रागैः पुन (युतः)। शस्तोल्लासविकत्थनाशु(नां स )धरणीघातप्रतिज्ञाग्रहैस्त(र)बामर्षमदौस्मृतिश्चपलताऽसूयौग्यवेगादयः ॥ विकृताकृतिवाग्वेषैरात्मनो वा(थ) परस्य वा। हासः स्यात्परिपोष(षो)स्य हास्यस्त्रीविकृति(स्त्रिप्रकृति )श्रितः स्मृतः)। स्मितमिहविकासिनयनं किंचिल्लक्ष्य द्विजं तुहसितं स्यात् ।। मधुरस्वरं विहसितं साधु(स)शिरः कंपमु(मिदमुपहसितम् ।। अपहसितं सास्राक्षं विक्षिप्तांगभवत्यतिहसितम् । वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥ निद्रालस्यश्रमग्लानिमूर्खास्तद् व्यभिचारिणः( श्वसहचारिणः )। अतिलोकैः पदार्थैः स्याद्विस्मयात्मारसोऽद्भुतः ॥ कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्दाः। हर्षावेगधतिप्राया भवन्ति व्यभिचारिणः ॥ विकृतस्थन( स्वर )सत्वादेर्भयभावो भयानकः । सर्वांगवेपथुस्वेदरोषवैवर्ण्य(शोषवैचित्य )लक्षणः ॥ दैन्यसंभ्रमसम्मोहत्रासाद्या(दि)स्तत्सहोदराः(र.) इष्टनाशादनिष्टाप्ते( तौ शोकात्मा करुणोऽनुतम् ॥ निश्वासोच्छासरुदितस्तंभप्रलपितादयः । तस्या( स्वापा)पस्मारदैन्याधिमरणालस्यसंभ्रमाः ॥ विषादजडको(जडतो)न्मादचिन्ताद्याव्यभिचारिणः । प्रीतिभक्त्यादयोभावा मृगया क्षादयोरसाः॥ हर्षोत्साहादिषु स्पष्टमन्तर्भावान्नकीर्तिताः । Here omits verses 78 and 79 of Hall's edition. विष्णोस्सुतेनापि धनंजयेन विद्वन्मनोरागनिबद्ध( निबंध हेतुः ।
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy