SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 420 Alamkara, Samgita and Națya [333. शर्वाणीलास्यमस्य प्रतिपदमपरं लक्ष्मकः कर्तुमाष्टेनाट्यानां किन्तु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि ॥ व्याकीणे मन्दबुद्धीनां जायते मतिविभ्रमः । तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥ आनन्दनिष्या स्य )न्दिषु रूपकेषु मुत्पत्तिमात्र फलमल्पबुद्धिः। ' योऽपीतिहासादिवदाह साधुस्तस्मै नमः स्वादु पराङ्मुखाय ॥ अवस्थानुकृति ट्यं रूपं दृश्यतयोच्यते । रूपकं तत्समारोपाइशधैव रसाश्रयम् ॥ नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारो( वकारौ )वीत्थ्यंकेहासृगा इति । अन्यत् भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् । आद्य पदार्थाभिनयो मार्गो देशी तथा परम् ॥ मधुरोद्धतभेदेन तत् द्वयं द्विविधं पुनः। लास्य ताण्डवरूपेण नाटकाद्युपकारकम् ॥ वस्तु नेता रसस्तेषां भेदको वस्तु च द्विधा । तत्राधिकारिकं मुख्यमंग(गं)प्रासंगिकं विदुः॥ अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः । तन्नित्यमभिव्यापि वृत्तं स्या............ Colophon on folio (C) इति धनंजयकृते दशरूपके नाट्यलक्षणे वस्तुविचारो नाम प्रथमः प्रकाशः ॥Folio (6) इति धनंजयकृते दशरूपके नाट्यलक्षणे नेतृविचारो नाम द्वितीयः प्रकाशः॥Folio ob इति दशरूपके प्रबन्धकलक्षणं नाम तृतीयः प्रकाशः ॥ - Ends.--- विक्रमायैः। उत्साहभूस्स च दयारणदानयोगाबेधा किलात्र मतिगर्वधतिप्रहर्षाः॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy