SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ 312.] B-Sangita ...... 381 . . अर्वाचीन(:) प्रयोगज्ञैः क्वचित्वाख्याश्चेत्प्रकृताः। पाटास्तेषां नृत्यंतो वक्तुं वर्षशतैरपि । ये पाटाटकरणे ये बंधकरणे तथा । तत्तानयोगैर्विज्ञेयाः सर्वे ते वादने विधौ। . .. इत्येनं देशी गीतानिषदाश्च धि......विधास्तथा। - तालै गोपभंगैव वाइयेद्वादककृतं । उक्ताश्चास्माभिर्गधमहार्णवे। सारं संरंगनयनेश्वणुकच्चितमूर्द्धजे। यं हि गाथास्वरंगछेत्तत् मातोधनवादयेदिति पतिता वलयत्रिमार्गभेदैविषमैश्वापि समैश्वित्रियोंगैः ।। करणादपिरत्रवादयेत् यःकथितो वाद्यविधौ वादकोसौ अतालज्ञमकालज्ञमशास्त्रज्ञवादका धर्मघातकमित्येवं प्रवदाति(दन्ति ?) मनीषिणाः । राज्ञां प्रयोणदिवसे च समुत्सवे च संग्राममूर्द्धनि विवाहविधौ प्रवेशे । उत्पातसंभ्रमदिनेष्वपि मंगले क्रियते । तसमिश्रमिह भांडविविदध्यात् । नास्त्यत्र तालनियमस्तु कतोक्षराणां .. प्राणौ प्रहारनियमौ नत मार्जनानां । लघो न चात्र गति मार्गलयो दयो वा । गांद । भीर्यामतिविपुलं विदधीत यत् शाम्यंतं मंगलशताल्पहितानि यांति नैवशते प्रभवितुं ग्रहयातुधाना शतसाहास्रीव सुखानि मनः सुपुंसायां शुमति ॥ सायदिवाघसमूहघोषः। तथा च भरतः ॥ तन्यतानप्रहाराश्चमक्षरााणे न मार्जना भेरीपटहभांडानि तया दंदभिडिं (डि.)मैः । शैथिल्यादायतत्वाच्च स्वरे गांभीर्यमिष्यते। प्रायसत्तास्तानि कार्याणि कार्यकालं समीक्ष्यते न्विति पीयूषाम्मुसहोदरणयशसाकल्पनले नौजप्ता सत्यत्यागइयोलकैरपियस्यावनद्धं जगत् । धृष्यं देवगणादिभूपतिशतमोहाम>प्रहा तेनायं मिथिलेश्वरेण रचितोध्यायोविनद्धाभिधः॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy