SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 380 Alamkara, Samgita and Natya The following lines are written in the margin corresponding to verse 2, possibly intended for being substituted for the portion of v. 2 put into brackets : 'श्रीमद्धनूमद्भरतार्जुनादि हार्द समादाय सतां जनानां तमो निरासाय विलासगत्यै सुरागचंद्रोद (य मातनोमि ) अहो बुद्धा पूर्णविधदयस्मिंस्तमस्वरूपग्रहणै कलोलः । राशयो यस्तदुपांतमेति तदा प्रदध्वं निज लक्ष्य चक्रं ॥ ३ ।। लक्ष्यप्रधानं खलु शास्त्रमेतन्निः शंकदेवोपि तदेव वेष्टि । यल्लक्ष्मलक्ष्य प्रतिबंधकं स्यात्तदन्यथा नेयमिति ब्रुवाणः ॥ ४ ॥ अत्र प्रसादत्रितयं प्रयुक्तं खरप्रसादः प्रथमस्तु तत्र । द्वितीयकः स्यात्स्वरमेलनामा तृतीय आलप्तिगतः प्रसादः ।। ५ ।। तत्रादिमे नादसमुद्भवश्व तत्स्थानकानि श्रुतयः स्वराश्व । विकारभेदा अथवा दिमुख्या ग्रामास्तथा तद्व्रतमूर्छनाश्र्व ॥ ६ ॥ ८८ Folio I ends- अथोरिधा वाद्यगतिश्रुतिस्यै लक्ष्येषु वेदश्रुतिकौ भवतां न (?) मः पंचमायांश्रुतिमेत्य लक्ष्ये क्वचिच पंचश्रुतितां प्रयाति ॥ २४॥ चतुर्दशानां गदितस्वराणां कियत्सु रागेषु भवेष्टु (?) रेते ननु स्वरस्य श्रुतितः पृथक्त्वं त्वया.. Folio 2 begins--- .... ष्यंति सम्यक गीतिप्रयोगतः । जाता न... माकोपि यासां सुद्वप्रयोगतः । काश्मीरतीरतो.मुनीश्वरः । अन्यान्यपि हि गीतानि प्रयुक्तान्यपि लुब्धकैः । अरण्येह । यथाविधाने पठन् सामारा यत्र मध्यमं । सावधानस्तदभ्यासात् परं ब्रह्माधिगच्छति । The Ms ends (on Folio 221 ) [312. एषामन्योन्ययोगेन ज्ञेयापाटास्त्वनेकशः । अपि त्रिष्ट(पट) वर्णा वा चतुःषष्टिरथापि च । तैमि .... हमापते ॥ वाङ्मयस्य यथा तथा बंधैरेतैश्व पाटोना मंदो वक्तुं न शक्यते ॥ धा नामयोगाश्च विज्ञेया बहवो यु (बु) धैः चच्चत पुटादितालेन ये बाधते प्रयोक्तृभिः ।
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy