SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 376 Alamkara, Saingita and Natya 3IL. verse-numbers and colophons of different portions marked out with reddish pigment; brittle paper; corners slightly: worn out. Age.- Sathvat 1729. Author.-- Not mentioned. Subject.- Music; rāgas, their forms etc. Begins ॥ अथ रागमाला लिख्यते ।। नादग्रामस्वरापदाविधिगुणावर्गालयास्तानक आलत्यागमकां च तालरचना ज्योति कलासूर्च्छना सिद्धाद्या गुरुरागरंगभरणे देसीय सालोक्यक सालंकारसमस्तशुडघटना स्थानंतरं पातु वः ॥ १॥ लांबोंदरमहाभीमं लंबोष्टं गजकर्णक भयन्नपार्वतीपुत्रं नमामि गणनायकं ॥२॥ गंगाधारं गणाधारं गौरीनाथं महेश्वरं गोवाहनगतं देवं प्रणमामि महेश्वरं ॥३॥ ईश्वरोवाच माहेश्वरं च वक्तव्यं आकर्णेपि महागणः न मे पूजा च तृप्यंति एक गीतं च उच्यते ॥ ४ ॥ न मे पुष्पं च धूपं च नाहारं दीपमेव च मम प्राणप्रिय गीतं सर्वपूजाफलं भवेत् ॥ ५॥ सुवाण्यालापितं गीतं स्वचित्तं यस्य भावना श्रीफलं लभते तस्य सततं पुत्रपौत्रका ॥ ६॥ गीतं च स्वयमेव च गीतं च प्राणवल्लभं यत्र यत्र स्वगीतं च तत्राहं नास्ति संशयः ॥७॥ Ends..... श्वेतवस्त्र रषभारूढ हाथि फूलमाला कषायवर्ण कंचुकी सजल नेत्र प्रातसमये मदनीमूग वृषभस्वर गाइ जै तान ४ व्यंजम अर्द्ध तंतु मिश्रित धनतकारू इति देवालीवर्णना इति षष्ठमो नट्टनारायणरागसंप्रदाय समाप्तः ६
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy