SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 3II.] B-Samgita 375 सर्वेषामेव लोकानां दुःखशोकविनाशनं । यस्मात्संदृश्यते गीतं सुखदं व्यसनेष्वपि । भूईष्टमेव लोकानां सुखमिच्छति नित्यशः । तस्य मूलं भवेद्गीतं सुनधः संपदामिव ॥ धर्मार्थकाममोक्षाणां साधनं गीतमुच्यते । यतस्ततष्प्रयत्नेन गेय श्रोतव्यमेव च ॥ गुरुदेवद्विजातीनां यत्पुरो गीयते नरैः । तद्धर्मायभवेत्तेषां स्वर्माय विजयाय च ॥ Ends ॥ इति भाषालक्षणमध्यायः ॥ १४ ॥ इति भरतकृतं गीतालंकारं वादिमत्तगजांकुशं समाप्तमिति । नादग्रामपदस्वरविधिगणावर्गालयास्तानका । आलत्या गमकाव तालरचना ज्योतिः कलामूर्छना। शुद्धाद्या गुरुरागरंगभरणा देशी च सालंगया। नादस्यापि समम्तसूत्रघटना स्थानंतरं पातु वः॥ References.-- Aufrecht mentions Other Ms of this work except the present one. Mr. M. R. Kavi remarks: "Dr. Aufrecht seems to have considered Bharatabhāşya (of Nanyadeva ) as a commentary on Bharata's Gitalamkara" (IAHRS-rol. I, No. 2, p.55). . दक्षिणीरागमाला Dākşinirāgāmālā No. 311 384. 1895-98. Size. - 10 in. by 43 in. Extent.-- s leaves ; 19 lines to a page; 57 letters to a line. Description.- Country paper some what musty in appearance; Devanagari characters; borders ruled with triple red lines;
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy