SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ 278.] A- A lashkara 335 तत्पट्टपूर्वाचलचंडधामा । वभौ च धादिमरत्नसूरिः सद्धर्मरत्नाकरइत्युदत्युदयो । बुद्धा गुरुर्वजयतीव लब्धा ॥ ११ ॥ तदीय शिष्यः समयार्थपारगः । पुण्यश्रियां बल्लभ इत्यतोभवत् । श्रीमानुपाध्यायपपुण्यवल्लभो । यथार्थनामापरत्नसेवधि ।। १२ ततो बभौ वाचकमौलिरत्नं धीमान दगधर्मगणिर्दयालुः । तदत्वभूटीशिवधर्मनामा । सद्वाचनाचार्यगुणाद्भुतो वो ॥ १३ ॥ इष्टै तदीयौहि बिनयमुख्यै श्रीहर्षहसाभिधरत्नधीरौ।। वादीभदोद्धततारसिंहो। स्फुरदरायो गुणरत्नगेहौ ॥ १४ ॥ जिताः समुद्रा गुरुभिर्मदीये । ज्ञान ददद्भिस्विदशैरलभ्यं । यदीयमानं सततं मुनिभ्यः। प्रवर्द्धते चैव करोति मुक्ति ॥१५॥ तिररकृता स्वप्रमाणिमाद्यानुभावबारा प्रकटप्रभावाः ।। प्रकाशितच्छात्रसुबुद्धिवित्ता। जीया सुरिद्वा गुरुतुष्टपादाः ॥१६॥ श्रीमद्वाचकधुव्नल्पधियां । रत्नधीरसुगुरूणां । टीका मया प्रसादाद्विहिता ग्रंथानुसारेण ॥१७॥ संवद्विक्रमनु (नृपतो विधुवसुरसशिभिरंकिते वर्षे । ज्ञानप्रमोदवाचकगणिभिरिय । विरचिता वृत्तिः ॥१८॥ प्राज्यश्रिणिसाम्राज्ये सिलमसाहेः प्रशस्त भूपस्यः । श्रीगजसिंहमहीपे । लवेरनामनि शुभस्थाने ॥१९॥ श्रीपातसहिपुंगवा सिलेस(म)साही प्रवत्त(त)मानेऽत्र । राज्येनवकोपतः । श्रीगजसिंहस्य भूपस्य ॥२०॥ चंद्रा गगने यावद्यावत्पृथ्वी सध्धरा । वाग्भटालंकृते दृत्ति। जीयाज्ज्ञानप्रमोदक २१ ॥ वृद्धो मदीय शिष्ये । गणिगणगुणनंदनः। सनंदिजय गुणनंदनगणिलिखत्प्रथमादर्शप्रयत्नेन । ॥ References.-- This commentary on वाग्भटालंकार by ज्ञानप्रमोदगाण is mentioned neither by Aufrecht nor by Dr. S. K. De.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy