SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 334 Alamkara, Samgita and Natya [ 278. कनं न दोषविधायकं ध्वनेरेव श्रेयारूपत्वान् । देवता क्षेमादि वाचकध्वनीनां समस्तानाम् निंदनीयशब्दाक्षरन्यासतो गणतोपि वा किं चोकविशेषण शब्दोयं शास्त्रांत मंगलार्थकः । यथाह भगवान् माष्यकारः मंगलादीनि मंगलमध्यानि मगलांतानि हि । शास्त्राणि प्रथते वीरपुरुषाण्यायुष्मन् पुरुषाणि च भवति । अध्येतारश्व वक्तारः स्फुरिति ।। ३२ ।। इति बृहतखरतर (ग) च्छे भट्टारकप्रभुश्रीजिनराजमूरिविजयिराज्ये श्रीसागरचंद्रसूरि संताने पट्टानुक्रमसंजातश्रीमद्वाचनाचार्यरत्नधारगणिप्रवरविनेयवाचनाचार्यज्ञानप्रमोदगणिविनिम्मितायां वाग्भटालंकारवृत्तौ पंचमः परिच्छेदः ॥ ५ ॥ श्री श्रीव्याख्यातमस्मिन् यदसंमत तद्रथे विशोधयं विबुधैर्महद्भिः । मयि प्रसपरस्य दोषगुणामलज्ञानविधौपटिष्टैः ॥ १ ॥ विधाय टीकां यदि मां सुपुण्यं समज्झितं ब्राह्मयकाहितेव । सिद्धिं लभतामचिरेण सम्यग् भव्या विधूतास्विलकर्मसंगाः ॥ २ ॥ चंद्रकुलविपुलावयदिदु । मुख्यउद्योतनाभिधः सूरिः । आसित्तन्पट्टाधिपगणभच्छ्रा वर्द्धमानगुरुः ॥ ३ ॥ तत्पदपद्माहर्माणरभूज्झिनेश्वरसुनाम सूरिवरः । खरतरगणस्य सुमहिमकारी जिनचंद्रसूरिश्व ॥ ४ ॥ श्री अभयदेवसूरि । नवागवृत्त्युत्करस्य निर्माता श्रीजिनवल्लभरि । र्युगाद्वरो जैन दत्तगुरुः ॥ ५ ॥ पट्टानुक्रमभूता जिनादुदयराजमद्रसूरीशाः । श्री जिनपूर्वश्र्चंद्रः समुद्रहंसौ जिनालक्ष्म्यै ॥ ६ श्रीजिनमाणिक्यगुरुर्युगप्रधानजिन चंद्रमुनिनाथः । युगवरजिनसिंहाह्वः । खरतरगच्छ श्रियेवासीत् ।। ७ ।। तत्पट्टादयभूधरारुणवरी भव्यांबुजोद्बोधकः । प्रोयछ्रीजिनराजसूरिगुणभद्भट्टारको धीपतिः । अल्पीय: पादनां प्रसन्ननयनस्तूच्चैः पदारो पकोबोहित्थात्वयशे खरोविजयतां स्फूर्जत्प्रतापावलिः ॥ ८ ॥ सूरिश्री जिनसागरपरिवृतजिनराजयिनि सुराज्ये प्रथमोदितजिनराज गुरुघृतभुवनरन्नसूरिपद ॥ ९ ॥ तदीयत्कैरवपार्णेदुः साधुप्रभुः सागरचंद्रसूरिः । संविग्रशिष्याव लिलषू रेषा तन्नामध्येया भवदुच्चशाखा ॥ १० ॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy