SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 273.] A--Alamkara 323 निवृत्तिकरणं किंचित्साधारण परिसंख्या ॥ ३७ पत्रान्यादृशपदपंक्तिरन्याहशार्थावाप्तिस्तत्प्रश्नोत्तरं ।। ३८क्षीरनीरन्यायन वा तिलतंदुलन्यायन संकरः ॥ ३९ इति वाग्भट्टालंकारसूत्राणि समाप्तानि ॥ Then follows: लाटीहास्यरसे प्रयोगनिपुणैरीतिः प्रबंधे कृतापांचाली करुणा भयानकरसे सौंते रसे मागधी । गौडी वीररसे च रौद्रजरसेवत्सोमदेसोद्भवावीभत्साद्भुतयोर्विदर्भविषया श्रृंगारजाते रसे ॥१॥ द्वित्रिपंदा पांचाली लाटी या सप्त पंचवा यावत् शब्दाः समासवंतो भवति यथासंख्य गौडीया ॥२ प्रथम पदावत्सोमी त्रिपदसदसनामा च मागधी भवति । उभयोरपि वैदर्भी मुहुर्मुहर्भाषणं कुरुते ॥३॥ विश्वं कः सृजति प्रकाशयति कः कश्चैतदंतं-नयेत का स्थाणुनहि को दहत्यऽभिमतः कः कस्य सख्यं घने । अर्थी कस्य जनः सकेन च शुचिः स्यात्कस्य मुख्यां गता प्रश्श्रेऽत्र स्फूटमर्थसंग्रहभृता केनोत्तरं दीयतां ॥१॥ गोश्रावः किमयं गवाश्रयगता किं शुभ्र गां वीक्षसे गोमध्ये चरणेन किं लिखास गां गोस्त्रीनिभेदे हि गां। गावो यांतिगृहाणि वासरपतेर्गावश्वदृरंगतागावस्त्वद्विरहे ममाऽसहारणा परे हि यामोगृहं ॥२ आसादयति यद्रूपं करेणुव्यंजनैर्विना.॥ तत्ते कमलपत्राक्षि भवत्वक्षयमव्ययं ॥३ गौरक्षणं भूधरजादिनाथः पत्रं तृतीय-दयितोपवीतं ।। यस्यांबरं द्वादशलोचनाख्यः काष्टासुतः पातु सदाशिवो वः॥४ अंबरमबुनिपत्रमरातिः पीतमहीनगणस्य ददाह ॥ यस्य वधूस्तनयं गृहमब्जा पातु स वः शिवलोचनवह्निः॥५ शस्त्रं न खलु दातव्यं ब्राह्मणेभ्यो विशेषतः॥ दत्तं शीघ्रतरं तेन पितुराज्ञा न खंडिता ॥ ६॥ इति समाप्तोयं वाग्भट्टालंकारः सटीकः ॥ छ ॥ ॥छ। संवत् १६१० वर्षे माघशुदि द्वितीयायां भगुवासरे ॥ पद्मनाभस्य सूनुना लक्ष्मीदासेनात्मपठनार्थ परोपकाराय च वाग्भट्टालंकारस्य टीकाऽलखि ॥ शुभ मस्तु लेख कपाठकयोः। ॥श्रीरस्तु । References.-- Same as in No. 266.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy