SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 322 Alamkara, Samgita and Natya folio 8 इति श्री. folio 11a folio 26 2 Ends. - folio 272 دو "" ...etc. 1273. . द्वितीयः परिछेदः ॥ तृतीयः परिछेदः ॥ चतुर्थः परिछेदः व्याख्यातः ॥ श्री दोषैरुज्झितमाश्रितं गुणगणैश्वेतश्वमत्कारिणं नानालंकृतिभिः परीतमभितो रीत्या स्फुरत्या सतां ॥ तैस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कवि स्रष्टारो घटयंतु काव्यपुरुषं सारस्वताध्यायिनः ॥ ३२ ॥ इति श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनवर्द्धमानसूरिवि (रचितायां वाग्भटालंकारटीकायां पंचमः परिच्छेदः समाप्तः ॥ छ ॥ Then follow 39 sutras of Vagbhatālamkāra. वर्णानां पुनरावृत्तिकरणं चित्रं ॥ १ वक्तुर्वचनच्छलनं वक्रोक्तिः ॥ २ एकव्यक्षर पुनरावर्त्तनमनुप्रासः ॥ ३ पुनः स्वरग्यंजनघटना यमकं ॥ ४ स्वभावाख्यानं जातिः ॥ ५ प्रसिद्धमुपमानं ॥ ६ अभेदप्राधान्ये आरोप्ये आप्तापविषयापह्नवरूपकं ॥ ७ उपमानोपमेयोः साधम्र्म्ये भेदाभेदतुल्यत्वे प्रतिवस्तूपमा ॥ ८ साह - श्यावस्त्वंतरप्रतीतिभ्रतिमान् । ९ विशेषप्रतिपत्ती परेषां नेयेधनमाक्षेपः ॥ १० पदार्थातरे संदेहोत्पत्तिः संशयः ॥ ११ पश्चात्पदद्वयस्य द्रढिमा अग्रेतन पदद्वये क्रियते स दृष्टांतः ॥ १२ उपमानादुपमेयस्याधिक्ये व्यतिरेकः ।। १३ कार्यविषयापह्नवेऽपन्हुतिः ॥११४ उभयोरपि साधर्म्यवर्णना तुल्ययोग्यता । १५ असद्गु - णोद्भावोत्प्रेक्षा ॥ १६. निर्दिष्ट प्रकृत समर्थनमर्थातरन्यासः । १७ पदार्थानां संक्षेपकरणं समासोक्तिः। १८ कारणाभावे कार्यस्योत्पत्तिर्विभ्भावना ॥ १९ प्रस्तुताsप्रस्तुतानां क्रियाकारकादिदीपनं दीपकं ॥ २० पदार्थानामद्भुतवर्णन मतिशयः ॥ २९ वस्तूनां कारणोत्पादनं हेतुः ॥ २२ एकमनेकस्मिन् अनेकमेकस्मि(न) वा क्रमेण पर्यायः ॥ २३ कारणांतरसंयोगात्कार्यस्य सुकरत्वं समाहितं ॥ २४ समन्यूनाधिकानां विनिमयः परिवृत्तिः ।। २५ उद्दिष्टानामर्थानां क्रमेणादेशे यथासंख्यं ॥ २६ एकस्य तिरस्करणं अन्यस्य: स्त्रीकरणं विषमं ॥ २७ प्रधानानां सहादि संबंधे सहोक्तिः ॥ २८ परस्परानर्थतात्पर्यविरोधः ॥ २९ पदार्थानामुत्कृष्टादुत्कृष्टवर्णनमवसरः ॥ ३०. उत्तरोत्तरवर्णनं सारः ॥] ३१ विशेषस्यापि वस्तुन (:) उभयार्थकथनं श्लेषः ।। ३२ एकस्मिन् वस्तुनि विविधवर्णनमुत्कृष्टत्वेन समु ञ्चयः ॥ ३३ · अयोग्यवस्तूनां प्रशंसाकरणम प्रस्तुतप्रशंसा ॥ ३४ यथापूर्वपरस्प शेत्कृष्टविशेषणमेकावली ॥ ३५ साध्यसाधननिदर्शनमनुमानं ॥ ३६ अन्यत्र
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy