SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 6 . Alamkara, Sangita and Natya [6. 'अलंकारकौस्तुभ Alamkārakaustubha टीकासहित . with tikā -INo.6 . 689. 1891-95. Size.— 124 in. by 4 in. Extent.— 20 leaves ; 15 lines to a page ; 52 letters to a line. Description.- Country paper; old in appearance; Bengali charac ters; hand-writing very small but clear and legible; text in the middle, with the com. above and below it; red pigment occasionally used; yellow pigment used for corrections. Age.- The Ms. appears to be old. Author.- Karnapuragosvami. Begins.-( text): ॐ नमो गणेशाय । श्रीमदनगोपालदेवो जयति ॥ ग्रन्थारम्भे अभीष्टदेवतानाम(नां)गुणकीर्तनात्मकं मंगलमंगीकुर्वन् ग्रन्थकारो ग्रन्थस्य निर्विघ्नपरिसमाप्तिमाशास्ते ।। स्वानन्दरससतृष्णश्चैतन्यविग्रहो जयति । आपामरमपि कृपया सुधया स्नपयाम्बभूव भूमौ यः ॥ १॥ स जयति येन प्रभवति हशि सुदृशां कुंचनासात्तिः। अतिशयितपदपदार्थों ध्वनिरिव मुरलीध्वनिः मुरारातेः॥.. जयतिरत्राकर्मकः सर्वोत्कर्षवाचकः । तेन नमस्कारो व्यज्यते। सोपकर्य बोधात् कुरंगपा विशेषेण नमस्कारः इति न्यायात् ॥ सर्वोत्कर्षे दर्शयति । पदं वैकुण्ठादि स्थानं । पदार्थों वस्तुभूतो प्रज्ञानन्दः । ताभ्यामप्यतिशयीभूत तत्रादुर्लभ इत्यर्थः ।। " -(Commentary):-ॐ नमो गणेशाय । श्री अद्वैतप्रकटीकृतो रिप्रेम्णः स्वरूपप्रियो नित्यानन्दसखः सनातनगतिः श्रीरूपदात् केतनः। लक्ष्मीप्राणपतिर्गदाधररसोल्लासी जगन्नाथः । सांगोपांगसपार्षदः सदसतां देवः शचीनन्दनः॥ अथ सोऽयं कविमुकुटमणिः श्रीकर्णपूरगोस्वामी स्वकृतश्लोकानां स्वयमेव व्याख्यामाह । ग्रन्थारम्भ इति । ग्रन्थकारः स्वयमेव ग्रन्थस्य परिसमाप्तिर्निर्विघ्ना भवत्वितीच्छतीत्यर्थः । चैतन्यनामा विग्रहश्चैतन्याविग्रहः । कथम्भूतः श्रीकृष्णाभिन्नः । स जयति सर्वोत्कर्षेण वर्तते। ... Ends.-( text):-- ___ राधामाधवयोः क्रीडा मधुमाधवयोर्दिने । सहचारिता । कृष्णस्य मणिवर्यस्य । अन्यशत्रुसान्निध्यं । जहसौ परमेश्वरः । असौ नन्दः बजे राजा इत्यर्थः । मधुनाफो फेनोन्मत्तः । प्रमत्ता मधुना वधूः । सामर्थ्यमौचितीच। उत्पद्य हृदये तस्याः पीडको मकरध्वजः । लिङ्ग . . .
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy