SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 4---Alankara . .. Description.- Country paper; old in appearance ; Devanagari characters; hand-writing clear and legible but not uniform; red pigment used for headings; yellow pigment occasionally used for corrections ; folios numbered in right and loft hand margins; folio 9ra blank. Age.-Samvat 1818. Author.- Viśveśvara. Begins.--folio ib ॥ॐ॥ श्रीवाग्देवतागुरुचरणारविंदाभ्यां नमः ॥ दत्तस्तन्यरसंकराग्रिमभुवावक्रांतरेष्वादरायेविच्छेपनिषिद्धकुंभविचरन्मत्तद्विरेफोत्तरं । अंबायाः धयनो पयोधरयुगं तिर्यग्मिथः पश्यतोझुल्यस्नेहविभितं विजयते द्वैमातुरस्कंधयोः ॥१॥ लोकस्वांतधनांधकारपटलध्वंसप्रदीयांकुरा विद्याकल्पलताप्रतानजनने बीजं निजा संगिनां मध्ये मोलिसमासनां सुविमलामालायमानाविरं श्रीलक्ष्मीधरविद्वदंध्रिनलिनो दीताः परागाणवः ॥२॥ अर्थालंकारकाराणां भूरिग्रंथस्थितं सारं संगृह्णाति सुखेन ज्ञप्त्यै विश्वेश्वरोन्येषां ॥३॥ etc. Ends.--folio 210 अत्र भक्वदालोकनेन भगवत्याः सर्वमंगलाया सिसायश्रममतिनिवेदोकंठानां शवरुत्वं कविनिष्टगौरीविषयकभावांगमिति सर्व शिवं ॥ श्रीः॥ अन्यैरुदीरितमलंकरणांतरं यकाव्यप्रकाशकथिते तदनुप्रवेशात् । संक्षेपतो बहुनिबंधविभावनेनालंकारजातमिह चारु मया न्यरूपि । विश्वेश्वरेण मननाचलेन साहित्यासिंधुतः कृष्टः । पुरुषोत्तमहृदयगतः स्फुरत्वलंकारकौस्तुभः सुचिरं ।। वैधेयर्यदि किंचिदत्र रभसादुद्भाव्यते दूषणं तेनाधातुरपारमार्थिकतया काचिन्न शक्याक्षतिः। विद्वद्भिः पुनरुच्यते यदि च तत् स्यात्तेन शोभापरा संतापोपि विभाव्य यत्यतिशयं कार्सस्वरस्यानले ॥ ॥ॐ श्रीगुरवे नमः॥ ॥ संवत् १८१८ पौषमुदि १४ नो लिखितं वंशधरेण ॥ ॥ ॥शुभमस्तु पाठकलेखकयोः॥ ॥ References : - LMss. Aufrecht--1313,772b; ii 69, 1884. 2. S. K. De : Sanskrit Poetics, Vol. I, p. 312. 3. Printed in Kavyamala 66, 1898.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy