SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 176 Alamkara, Samgtta and Natya 1154. Description.-Country paper, thin, musty and worn out; top-cor ners, moth-eaten but no portion of the text is impared ; Devanagari characters; hand-writing legible but not uniform; lines not straight; on a few folios there are some marginal notes ; borders of folio 2 only are ruled with double red lines. Age.- Samvat 1836; Saka I702. Author.--- Āsādhara, Son of Rāmajībharța. Begins:-- Text--अमरीकबरीभारभ्रमरीमुखरीकृतं ॥ दूरी करोतु दुरितं गौरीचरणपंकजं ॥१॥ com.-- ॥श्रीगणेशाय नमः॥ शिवयोस्तनयं नत्वा गुरुं च धरणीधरं। कुर्वे कुवलयानंदकारिकादीपका मुदे ॥१॥ आशाधरेण कविना रामजीभट्टसनुना। क्रियते कारिकाटीका बालानामुपकारिणी ॥२॥ Ends-- Text--एषां परस्परं योगे विचित्रः संकरो भवेत् ॥ गुरुर्वचस्यर्जुनायं कीत्तौं भीष्मः शरासने ॥२५॥ एषां दोषगतार्थत्वादर्थदोषतया पुनः ॥ नोक्ताः कुवलयानंदे शब्दानां चाप्यलंक्रियाः ॥२३॥ समाप्ता मूलकारिकाः॥ com.--एषामिति । एषामलंकाराणां दोषाः काव्यप्रकाशादावुदाहृताः॥ पुनस्तु शब्दार्थे । अर्थदोषता । अर्थाश्रयत्वेनेत्यर्थः। गतार्थत्वाद्गतप्रयोजनत्वात् । अपदोषाणां हि काव्यनिरूपणे वक्तमुचितत्वादलंकारप्रकरणे तदभिधानापेक्षाभावादित्यर्थः । कुवलयानंदेनोक्ताः। किं च शब्दानामप्यलंक्रियाः यमकादयो नोक्ताः। तेषां केवलमधमकाव्यविषयत्वादितिभावः।न चालंकारेषु बालानामिति प्रतिज्ञाभंगः शक्यः। तत्रालंकारशब्दस्योपमादिषु लाक्षणिकत्वात् ॥२६॥ आशाधरकवेर्वाचं वाचोयुक्तिविशारदाः।। अनुगृहंतु बालस्य काकलीकस्य नो मुदे ॥१॥ इति श्रीपदवाक्यप्रमाणपारावारीणरामजीभट्टात्मजाशाधरभदृविरचितायां कुवलयानंदकारिकाव्याख्यायामलंकारदीपिकायां तृतीयपरिशेषः प्रकरणं॥ श्रीरस्तु । शुभं भवतु
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy