SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 154• ] Author of the text: -- Aśādhara. "" A- Alamkara of the commentary:- Appayya Dişkita. Begins:--- श्रीगणेशाय नमः ॥ शिवयोस्तनयं नत्वा गुरुं च धरणीधरं । कुर्वे कुवलयानंदकारिकादीपिकां मुदे ॥ १ ॥ etc. Text of Kuvalayānandakārikās. परस्परतपः संपत्फलायितपरस्परौ । प्रपंचमातापितरौ प्राश्चौ जायापती स्तुमः ॥ Ends- end of folio 41. Commentary संभव इति ॥ यः संभवः प्रमाणत्वं प्रकृतार्थनिर्गुणायकत्वं प्रयाति ससंनामालंकारः । उदाहरणं ॥ मे मम कदाचिदींद्रत्वं स्यात् भवेत् संभावनाय । लिङ्ग ॥ यतः कर्मगतिः कर्मफलप्राप्तिः चित्रा नानाविधा । ततः कस्यचित्कर्मणः फलमींद्रत्वमपि संभवत्येवेतिभावः । अत्र चत्वारिप्रमाणानि का.......... Text of Kārikās of उद्दिष्ट प्रकरणम् added by आशाधर संभवः स्यादलंकारः प्रमाणत्वं प्रयाति नः । स्यान्मे कदाचिदींद्रत्वं चित्राकर्मगतिर्यतः ॥ १६ ॥ 175 References. - See remarks on No. 152. कुवलयानन्दकारिका with टीका by आशाधर ( अलंकारदीपिका ) No. 154 Size.-- 1o‡ in. by 4 in. Extent.-- 29 leaves; 17 lines to a page; 47 to 48 letters to a line, Kuvalayānandakārikā with tika by Asadhara ( Alarikāradipika ) 35. A. 1882-83.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy