SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ io2 Ends.- Alamkara, Samgita and Natya सवस्त्वग्रहस्तेन ब्रह्मणा समलंकृते । काले नरहरेर्जन्म कस्य नासीन्मनोरमं ॥ १३ ॥ तत्काले सह मंगलेन गुरुणा मित्रेण लेभे वणिग् । व्याशिस्तु प्रमदाश्रयेण समभूदुच्चैः स कव्यो बुधः ॥ सद्धेतुः शुभहेतवे द्विजपतिर्जातः कुलासंगतो । मैत्र: शांतिमयं दधार कलशं जन्मोत्सवाडंबरे ॥ १४ ॥ विचार्य सर्व सुखमेव दुःखं सुधामये व्यस्त निलोलुपस्य सन्यस्यतस्तस्य बभूव साथ सरस्वतीतीर्थ इति प्रसिद्धिः ॥ १५ ॥ तर्के कर्कशकेलिना बलवता वेदं स विद्यारसो । मीमांसा गुणमांसलेश पू (पु) रित: सांख्योष्म संख्याक्तिना । साहित्यामृतसागरेण फणिनो व्याख्यातु विख्यावता काइयां तेन महाशयेन किमपि ब्रह्मासृतं पीयते ॥ १६ ॥ काइयां सरस्वती तीर्थयमि(ति) ना तेन तन्यते ॥ टीका काव्यप्रकाशस्य बाला चत्तानुरीजनी ॥ १७ ॥ "एवं सरस्वतीतीर्थयतिनांध्रेण निर्मिता टीका काव्यप्रकाशस्य मुदे स्याद्विदुषां चिरं ॥ १ ॥ पंचक्लेशानजैषुर्जगति सुकृतिनो दुश्वरैर्ये तपोभि hari चतरविंदे सकिल पुरहरो वासमंगचिकार येषां पादारविंदस्मृतिरपि जडताहारिणी देहभाजां तैष्टीकेयं सरस्वत्युपपदविलसत्तोर्थसंज्ञैरकारि ॥ २ ॥ साहित्यकुदका (न)निद्राविद्राणयामिनीनाथाः काव्यप्रकाशटीकां व्यरीरचस्ते सरस्वतीतीर्थाः ॥ ३ ॥ [ 96. ॥ छ ॥ इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीसरस्वतीतीर्थचरणविरचितायां काव्यप्रकाशटीकायां दशम उल्लासः ॥ १० ॥ छ ॥। संवत् १७२० वर्षे शाके १५८५ प्रवर्तमाने पोषमासे कृष्णपक्षे चतुर्दश्यां तिथौ रविवासरे श्रीबुरहानपुरमध्ये लिखितं हर्षविजयेन इदं प्रति लेखकपाठकयोः शुभं भवतु श्रीरस्तुः ॥ छ ॥ छ ॥ श्रीः ॥ छ ॥ श्रीः ॥ श्रीः ॥ References.--Mss : Aufrecht i, 1024 (as Sarasvati tirtha), 7794; ii 208. 2 S. K. De : Sanskrit Poetics vol. I, p. 171. 3 Edition : Ullāsa I, II and III by S. S. Sukthankar, 1933.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy