SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 33] Dharmaśāstra 25 Age.- Appears to be very old. Author.- Anonymous. Begins.- fol. 38. संप्रददे । भगवान् पापहा विष्णुः प्रीयतां ॥७॥ यथा दास्यमानं सफलं सहकारवृक्षं विष्णुदैवतं गंधपुष्पधूपाधर्चितां दक्षिणातांबूलसहितं शास्त्रोक्त पुण्यफलावाप्त्यर्थ कस्मैश्चिद्राह्मणायाहं संप्रददे। etc.' Ends.- fol. 21b. संचयनस्य श्राद्धोपहारः। स्याज्यवस्त्र २ ताम्रपान १ अर्घपात्र । ३ पिंड. द्रव्य । घृतं । मधु । पयः। चंदनं धूपाणांदः पत्र ॥७॥ इति आतुरकाले विष्णुपूजा अष्टमहादानसंकल्पादिसपिंडीकरणं विना। परिग्रहविना नारी उपवीतविना द्विजः वृषोत्सर्गादिकं कर्म सपिंडीकरणं विना । २ पवित्रं तु त्रिधा कृत्वा अर्ये कृत्वा तिलोदकं । पिंडे चैव तथा कुर्यादेतत्समानलक्षणं॥३॥ श्रीरस्तु ॥ जयोतु etc. No. 1887-91 अन्त्येष्टिपद्धति Antyesțipaddhati 232 No. 33 Size.-71 in. by 38 in. Extent.-42 leaves; 8 lines to a page; 23 letters to a line. Description.-Country paper; Devanagari characters with पृष्टमात्रा; handwriting legible; two irregular lines in black ink on either border; marks of punctuation and verse-numbers tinged with red pigment; paper very old, worn out, musty and worm-eaten; fol. 32 missing. A manual of funeral rites. The name in the beginning is Kriyāvidhi. Age.- Appears to be very old. Author.- Anonymous. Begins.- fol. 10. द अथ कृ(क्रियाविधि लिख्यते तत्र प्रथम दशाहश्राद्धं करिष्ये । तीर्थे गत्वा । दशाह उपहारादिकं गृहीत्वा नानं । गतां कृत्वा। आचमनं । अपसव्यं । etc. Ends.- fol. 43b. .. .. अनेन पिंडदानेन गोत्रस्य प्रेतस्य शारीरावयवसांगदेहनिष्पत्तिः। अधेत्यादि० तिथौ। अ० अस्य दशाहगर्त श्रा. पूर्णता । अनेन गर्तश्राद्धकृतेन गोत्रस्य प्रेतस्य सदातिप्राप्ति। दुर्गतिर्नाशः। अग्रेतन ऊर्ध्वदेहक्रियायोग्य। सानं ॥ श्री॥७॥श्री
SR No.018116
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 01
Original Sutra AuthorN/A
AuthorHardatta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1975
Total Pages498
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy