SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 24 Dharmasastra शुंडाप्रतापविनिवारितविघ्नजालं वंदे गणेश मवनींद्रसुतैकबालं ॥ १ ॥ तेन राजामतिमता सालिग्रामपरीक्षणे । थोपविवेकाख्याः कौतुकेन विरच्यते ॥ etc. Ends. - fol. 75. ब्राह्मणादयश्वत्वारः के च कुत्राधिकारिणः । निर्णिताश्च ततः सम्यक् सालिग्रामप्रशंसनम् ॥ एवं विरचितो ग्रंथो राजा रूपसुबुद्धिना । अस्य संदर्शनात् सर्वे शिष्टाः संतुष्टमानसाः ॥ बभूवुस्तेन लक्ष्मीशस्तुष्टः सत्फलदायकः । मीमांसारत्नमाला विलसति हृदये यस्य बुद्धिः प्रबुद्धा श्रद्धालुर्धर्मसिंध वितरणचतुरश्चातको यः परेषां । अद्वैतं प्राप्तुकामो हरिहरभजनात्साम्यबुध्याभिवेद्यस्सोस्मिन्प्रथे नवीने क्षितिरचितदृष्टः विप्रः प्रभूतः ॥ इति श्रीसमस्तसामंतचूडामणिमरीचिनीराजितपादपीठ श्रीमन्महाराजाधि - राजमहाराजश्री अनूपसिंहदेवविरचिते अनूपविवेके सालिग्रामप्रशंसारूपः पंचम उल्लासः समाप्तोयं श्रीलक्ष्मीनारायणार्पणमस्तु ॥ शुभं भवतु ॥ शके १६९१ विरोधी नाम संवत्सरे मार्गशीर्ष कृष्ण त्रयोदश्यां इंदुवासरे तस्मिन्शुभदिने भागवतेत्युपनामक शिवरामात्मजकृष्णेनेदं पुस्तकं स्वहस्तेन लिखितं ॥ श्रीकृष्णार्पणमस्तु ॥ श्रीरामो जयति ॥ श्रीजयति ॥ ॥ ५ ॥ अन्त्यकर्म पद्धति No. 32 Size. - 9 in. by 42 in. Extent.- 19 leaves ; 10 lines to a page ; 38 letters to a line. Description. Country paper; Devanāgari characters with occasionals; handwriting legible; two lines in black ink on either border ; marks of punctuation, topics and colophons are tinged with red pigment; paper very old, much worn out and musty; foll. 1-2 missing. The Ms. has no beginning; on the righthand top border of b side of folios we find a written. The topics dealt with are :-āturakālavidhi, samcayanasrāddhayogyataprāpti, dasāhapindavidhi, vaisnavasrāddha, visnutar pana, arsotsarga, ekadasāhasrāddha, dvadasahavidhi, māsikasrāddha, sapindikarana, etc. Antyakarmapaddhati No. 129 1886-92
SR No.018116
Book TitleDescriptive Catalogue Of Manuscripts Vol 07 Part 01
Original Sutra AuthorN/A
AuthorHardatta Sharma
PublisherBhandarkar Oriental Research Institute
Publication Year1975
Total Pages498
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy