SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 526 Tantra [502. The work records 1000 names of Hanumat. It forms part of the Parvavyaha of Sudarsanasamhita, of which it is the sth Khanda. Unfortunately, we have not yet discovered a complete copy of Sudarsanasamhita. We know of only the Uttarakhanda of this work mentioned by Mitra in his Notices VII, No. 2284. This Tantric work appears to be mostly devoted to Hanumal, as several Stotras or Kavacas of the latter are ascribed to it (i.e. Sudarsana samhitā). Age.- Appears to be fairly old. Author.- Anonymous. Begins.-tol. 10 डों श्रीमते रामानुजाय नमः ॥ श्रीगणेशाय नमः ॥ श्रीमुदर्शन उवाच । गंधमादनशैलस्य पुण्यस्योपरि संस्थितं ॥ सुखासीनं ब्रह्मपुत्रं वसिष्ठं द्रष्टुमागतः॥१॥ बालखिल्यादयो वामदेवाद्याः परमर्षयः॥ अभ्यागम्य वसिष्टं तं नमस्कृत्य यथाक्रमं ॥२॥ पूजिता ऋषयः सबै तमूचुः प्रियपूर्वकं ॥ बालखिल्या ऊचुः। हे ब्रह्मन् याचितोऽस्माकं तमेवार्थ शुभप्रदं ॥३॥ अस्मिन् पूर्व हनुमतो विक्रमं जगदुत्तमं ।। त्वामृते का समर्थोत्र हनुमत्कवचं शुभं ॥४॥ विख्यातानि सहस्राणि नामानि विविधानि च ॥ etc. Ends.- fol. 20 तस्मादिदं सुचारित्र्यं नित्यं तद्भक्तिपूर्वकं ॥९१॥ पठन्ननु पठनेति घंटाघोषपूर्वकं । बदामीदं निजमिदं निजं शुण्यं तु मौनयः ॥ १८२॥ इति श्रीपूर्वव्यूहे सुदर्शनसंहितायां वशिष्ठबालखिल्यसंवादे श्रीहनुमद्वज्रकवचपूर्वदिव्यसहस्रनामस्तोत्रं पंचमः खंडः समाप्तः ॥ शुभं ममस्तु । References.- (1) Mss.-- A- Aufrecht's Catalogus Catalogorum : i, 7533; ii, 18103; iii, 156'.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy