SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ 502.] Tantra 525 Age.-- Sain. 1803. Author.- Anonymous. Begins.-- fol. 10 श्रीगणेशाय नमः ॥ * नमः श्रीहनुमते ॥ शत्रुघ्नः सर्वसंज्ञानो भ्रातरं प्राणवल्लभं ।। उवाच वचनं मुष्टं सर्वभूतमहाहितं ॥१॥ भ्रातः कथय मे लोके जीवानां सुखकारकं ।। भ्रातुर्वचनमाकर्ण्य लक्ष्मणो वाक्यमब्रवीत् ॥ २॥ कथ्यमानं मयेदानी गोप्यं भूतोपकारकं ।। शृणुष्वाख्यानममलं हनुमत्परमोद्भवं ॥३॥ जानकीरामसंवादनिर्मितं यन्ममानुजः ॥४॥ etc. Ends.- fol. 70 नदानां चंद्रजनको रुद्राणां पार्वतीपतिः ॥ हनूमान् वानरव्युहे महाविष्णार्दिवौकसा ॥ १५॥ बैकुंठाख्यो लोकसंघे मासानां मार्गशीर्षकः ।। तथा दिनवृतानां यन्मंगलं व्रतमुत्तमम् ॥१६॥ सहस्रवदनं शेषः सुरश्रेष्ठचतुर्मुखः ।। वृत्तं वक्तं समर्थों न पंचवक्रश्च षण्मुखः ।। १७॥ इति श्रीहनुमत्पंचाध्यायकायां पंचमोध्यायः ॥५॥ समाप्तेयं हनुमत्पं. चायकायां संपूर्ण ॥१॥ संवत् १८०३ शके १६६८ माघ बदि९ गुरौ लिषी।। यादृशं पुस्तकं दृष्टा तादृशं लिषितं मया। यदि शुद्धमशुद्धो वा मम दोषो न दीयते ॥ १॥ References.- Aufrecht mentions only our Ms. in his Catalogus Catalogorum iii, 1569. हनुमत्सहस्रनामस्तोत्र Hanuinatsahasranāmastotia No. 502 1001). 1884-87. Size.- 8} in. by 4 in. Extent.- 21 leaves ; 7 lines to a page ; 23 letters to a line. Description.- Country paper ; Devanagari characters%3; hand-writ ing good ; paper old and musty. The bundle contains also Hayagrivamantra, for which see No.506.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy