SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 251.] Tantra त्वत्प्रसादान्महादेव भुंस्यानि विविधानि च ॥ तन्मे कथय देवेश खेहास्ति यदि मां प्रति ॥ २ ॥ श्रीभैरव उबाच ॥ शतवारसहस्राणि वारितासि पुनः पुनः । स्त्रीस्वभावान्महादेवी पुनस्त्वं परिपृच्छसि ॥ तथापि कवचं दिव्यं कथयामि शृणु प्रिये ॥ अप्रकास्यमिदं भद्रे गोपनीयं प्रयत्नतः ॥ etc. Ends. fol. 21b दुर्लभं परमलोके गोप्त ( fol. 22 ) व्यं च प्रयत्नतः ॥ दीयते मस्तके हस्ते ममोपरि महेश्वरी । शठाय ज्ञानहीनाय आत्मजेभ्योथ भक्तेभ्यो दत्वा मृत्युमवाप्नुयात् ॥ इति श्रीरुद्रयामले तंत्रे परमहंसकवच संपूर्णम् ॥ References.-— Aufrecht's Catalogus Catalogorum i, 325 ; ii, 724 Stein's Cat. of Jammu Mss. 235. Mitra's Cat. of Bikaner Mss. p. 598, No. 1302. (4) परमहंस सहस्रनाम Begins. - fol. 224 डों नमो परमहंसाय नमः ॥ हिमाद्रिशिखरे रम्ये नानामणिसुसोभिते ॥ कल्पदुमसमाकीर्णे मानापुष्पोपशोभिते ॥ भुनिसिद्धसमाकीर्णे भूमिमध्येन सेविते ॥ तं कदाचित्सुखासीनं परं गुरुमहेश्वरं || ज्येष्टं श्रेष्टं गुणोपेतं प्रयतेंद्रियमव्ययं ॥ शांतं रागादिरहितं प्रत्यक्षं प्रभुविग्रहं ॥ नित्यमुक्तं सदा मुक्तं निर्मलं विमलं विभुं । etc Ends. fol. 42b विज्ञाय विबुधाध्यक्ष्यः ॥ कृतांजलिसमंततः ॥ दृष्टपरमं सहृष्ठ परानंदरसात्मकं ॥ सत्येन ( fol. 42b ) तुल्यतां प्राप्तो हं[ स ] रुपधरोहरः ॥ हंस हंस इति त्वाहं हंसरूपधरं हरं ।। 275 तद्रूपं सकलं प्राप्तो सोहं हंसप्रजापतिः ॥ इति श्रीरुद्रयामले तंत्रे परमहंसोपाख्याने प्राजापतिभैरवसंवादे परमहंससहस्रनाम संपूर्णम् ॥ References. Aufrecht's Catalogus Catalogorum i, 325,
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy