SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 274 Tantra [25 1. परमहंसपञ्चाङ्ग contains five different chapters from रुद्रयामल. They are ( 1 ) परमहंसपटल, ( 2 ) परमहंस पद्धति, (3) परमहंसकवच, (4) परमहंस सहस्रनाम and परमहंसस्तवराज. As one ms. is wanting in the first 5 leaves, we have lost परमहंसपटल. परमहंसपद्धति also has lost its beginning. Age. Sam. 1880. 1 Author.- Anonymous. Begins— fol. 64 (2) परमहंसपद्धति वर्णाभमकुलाचारसमंत्र समबुधयः ॥ विधानं च प्रवक्ष्यामि || आचारं कुरुसत्तमः ॥ एतत्तत्वोपदेशेन साक्षात्सा भवति ध्रुवं ॥ युगासर्वसमुत्पन्नं ज्योतिरूपं च लक्ष्यते ॥ निष्कलंकं परं ब्रह्म तस्मै श्रीगुरुवे नमः ॥ अखंड मंडलाकारं व्याप्तं येन चराचरं ।। तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ब्राह्मे मुहूर्ते योत्याय गुरुस्मरणं समाचरेत् । अस्य श्रीगुरुपरमात्मदेवतामंत्रस्य ॥ ज्ञानसागरऋषिः अनुष्टुप् छंदः ॥ परमहंसप्रपरमेश्वरपरमात्मा ॥ हं बीजं सः शक्तिः ॥ सोहं कीलकं ॥ श्रीपरमहंसप्रीत्यर्थे जपे विनियोगः ॥ ॐ ह्रां सां अंगुष्ठाभ्यां नमः ॥ etc. Ends. fol. 184 सच्चिदानंदरूपोहं पंचकोशातिगोस्महं ॥ ब्रह्मैवाहं न संसारी ॥ मुक्तोहमिति भावयेत् ॥ आदिमध्यांतमुक्तोहं न बच्चाहं कदाचन ॥ स्वभावनिर्मलशुद्धः । सदैवाहं न शंशयः ॥ इति रुद्रयामले तंत्रे श्रीपर ( fol. 18 )महंसपद्धतिः संपूर्ण ॥ References.— A - Aufrecht's Catalogus Catalogorum ii, 724. Stein's Catalogue of Jammu Mss. 235. ? (3) परमहंसकवच Begins. fol, 18b श्रीदेव्युवाच ॥ भगवान् सर्वधर्मज्ञ सर्वतंत्रविशारद ॥ कवचं भोतुमिच्छामि इंसस्य परमस्य च ॥ १ ॥
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy