SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 30. 246.] Tantra 267 पञ्चमुद्राशोधनपद्धति Pañcamudrāsodhanapaddhati No. 246 1898-99. Size.-98 in. by 4fo in. Extent.- 18 leaves; :3 lines to a page; 30 letters to a line. Description.-Country paper; Devanagari characters; hand-writ ing legible ; double rows of two lines and one line in red ink on each border ; paper is old and musty. The work deals with the purification of the five Tantric मुद्राs. The author quotes कुलार्णव, व्याडि, धन्वंतार, etc. The author has learnt the worship from his guru and asserts that it follows all the तन्त्रs.. Age.- Sarm. 1766. Author.- Caitanyagiri- Avadhuta. Begins.- fol. !" ऐं नमः श्रीगुरवे नमः श्रीगणेशाय नमः श्रीभवान्यै नमः। श्रीगोडीपार्श्वनाथाय नमः डोंकारबिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । काम मोक्षदं चैवं डोकाराय नमो नमः ॥१॥ अथ पंचमद्राणां शोधनं लिख्यते आदौ पात्रनिर्णयो यथा कुलावे ।। स्वर्णरुप्यशिलाकर्मकपालालांबसण्मयं । नालिकेरं च शंखं च मुक्तासक्तिसमुद्भवं ॥२॥ पुण्यवृक्षसमुद्भुतं पात्रं सल्लोलितं शुभं । सल्लोलं वर्चलाकृतिः भगाकाराण्याण उक्तानि तव्यवस्था गुरुतो ज्ञेया। etc. Ends.- fol. 170 विना समय यां देवी जपपूनादिकं चरेत् । मच सिद्धिमवाप्नोति अभिचाराय कल्पते ॥२॥ संविदासबयोर्मध्ये संविदेव गरीयसी। भाक्षिवा भवनाशाय निर्गधा बोधिरूपिणी ॥३॥ इति पठित्वा इति सर्वकामादौ कुर्यात् । इति श्रीचैतन्यागेरिअवधूतेन गुरुमुखात् ज्ञातमार्गेण स्थूलसूक्ष्म प्रकारेण पदति रचिताः।
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy