SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 266.. Tantra 1245. Age.- Appears to be fairly old. Author.- Anonymous. Begins.-- folior स्वस्ति प्रनाभ्यः। श्रीगणेशाय नमः ।। श्रीमहात्रिपुरसंदर्य नमः ॥ ॐ अथ प्रभातायां रजन्यामुत्थायावश्यकी पियां कृत्वा रात्रिवासः परित्यज्य वासोतरं परिधाय मुद्वासन उपविश्य स्वशिरसि श्वेतकमले कर्पूरामं निजगुरूं यथारूपं वराभयकरं शक्त्यकितवामाकं ध्यात्वा मानसैरुपचाररभ्यर्च्य स्तुवीत यथा ॥ ॐ नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे । विद्यावतारसंसिध्यै स्वीकृतानेकविग्रह ॥ नबाय नवरूपाय परमार्थंकरूपिणे। सर्वाज्ञानतमोमेदमानवे चिद्घनाय ते॥ स्वतंत्राप दयाक्लुप्त-विग्रहाय शिवात्मने । . परतंत्राय भक्तानां मन्यानां भव्यरूपिणे ॥ ज्ञानिना ज्ञानरूपाय प्रकाशाय प्रकाशिनां । पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः ।। Ends.- (fol. 7) तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे । नैव किंचित्परोक्षं ते प्रत्यक्षोसि न कस्थचित् ।। कार्याणां कारणं पूर्व वचसा वाक्यमुत्तमा । योगानां परमं सारं वदंति मुनिससमाः॥ अहं भीतोरिम देवे ... सारेस्मिन् भयावहे पाहि मां ...काक्ष भवाप्यशरणं परं। । त्वत्पाद ... दन्यन्न मे जन्मांतरेष्वपि । निमित्तं कु... स्यापि तेन गच्छामि सद्गति ॥ विज्ञानं यदिदं प्राप्तं यदिदं ज्ञानवर्जितम् । जन्मांतरेपि ... माभूद(? स्य)स्युपरिक्षयः । दु... बपि जात ... त्वंगतिस्त्वं पतिर्मम । अ...कलुषंदि... तम् । (fol. 710) कामये वैष्णवत्वं च । सर्वज ... इत्येवं मनसा भक्त्या स्तुतां देवंदिने ... किंकरोस्मीति चात्मानं देवायैवं निवेदयेत् । आह्वानं नैव ॥ नमो ब्रह्मणे । देव्यै देव्यक्यै वासुदेवाय । बलभद्राय | कृष्णाय । नंदगोपाय । यशोदाये। रोहिण्ये । चंद्रमसे। जन्माष्टमीव्रतयागदेवताभ्यः ।। References.- See No. 244.
SR No.018108
Book TitleDescriptive Catalogue Of Manuscripts Vol 16
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1976
Total Pages574
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy