SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 12 Nalaka [59. Description.- Modern paper with water-marks; Devanagari chara cters ; hand-writing, bold, clear, legible and uniform ; corrections occassionally made with yellow pigment. The name कृष्णभक्तिचन्द्रिका नाटक is written on fol. In and 27b. A Kavya of the same title is composed by the same author... Age.- A modern copy. Author.- Anantadeva, son of Apadeva. Subject.- A drama describing the fruit of Krsna-worship. Begins.-fol. I0 श्रीगणपतये नमः॥ कोपि स गोपकुमार स्फुरति समाजे व्रजस्त्रीणां । नवजलधर इव मध्ये तडितां परितः स्फुरंतीनां ॥१॥ अपि च। प्रत्येकं तनुरोमश्रितजगजालापगोष्टे शितु बलाय प्रतिनाशिताति विपुलव्यालाय वृंदावने ॥ गोपालाय महीभरक्षितिभुता कालाय पद्मस्फुर न्मालाय स्फुटपीतदाबदहनज्वालाय नित्यं नमः॥२॥ नांद्यते सूत्रधार ... नटः । सविनयं एवं तारभ्यतां परंतु किमारभ्यतां । सूत्रः। श्रुणु। एतस्मिनसमये कलिः किल बली कामादिभिः संरत्तो वेदांतश्रवणादिसर्वमकरोनिर्वीर्यमुर्वीतले तेन व्यासपराशरप्रभृतिभिर्दीने दयासिंधुभिः श्रेयः साधनमभ्यधायि वहुधा श्रीकृष्णमक्तिः परा ॥५॥ तमिमं श्रुतिस्मृतिपुराणार्थमवबुध्य श्रीकृष्णभक्तिचंद्रिकाभिधाननिबंधं स एष कविनिर्मितवान् । तमिममस्यां सभायामाथिनीय प्रदर्शयावः । etc. Ends:- fol. 270 श्रीकृष्ण । एवं तागच्छावः श्रीमथुरायामाराधयिष्यावः श्रीभगवंतमिति निष्क्रांतो। कल्पलतेव फलानां ज्योत्स्नेव च भक्तचित्तकुमुदानां । खनिरिब मुक्तिमणीनां हरिभाक्तिरियं समुल्लसति ॥ १७७॥ ....
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy