SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 59.] Nataka Subject.- A prahasana. Begins.- fol. Ib ॥श्रीगणेशाय नमः॥ .. . जीनच्छातवृषाधिरूढमुरगालंकारमाशां बरं. चूडा बालमृगांकमंबरसरिज्जूटं त्रिलोकीश्वर ॥ ...... दीनातंकवती न ताद्भुतमयी सेा सचित्तोन्नतिः पश्यंती पतिमदिराजतनया निःश्रेयसायास्तु बा॥ नाते सूत्रधारः॥ पुरतोवलोक्य सप्रमोदं अत्याहं महत्येवोषसि बहुमानमाहूयाज्ञप्तोस्मि सामाजिकैः यथा किल सुगृहीतनाम्नः सरस्वतीपादलांछनस्य कवेर्भारद्वाजस्य कृतिः कालेयकुतुहलं नाम प्रहसनमिति श्रोत्रपरंपरातः श्रुतं न च प्रयोगतो इष्टं द्रष्टव्यं च तत्प्रयोगतः कीदृगिति कुतूहलनीयमस्माकं वासंतिकानां परिषत् तदेतद्यथा प्रयोगमभिनीयं सभा जयतु भवानिमामिति etc. Ends.- fol. 50 पुरो. किं ते भूयः प्रियमुपकरोमि विर. अतःपरमपि प्रियमस्ति तथापीदमस्तु भरतवाक्यं राजानः परिपालयंतु धरणीमव्याहताशाजनैः काले वारिमुचो भवंतु च घना अन्वर्थशब्दोर्वरा काव्यज्ञाश्च सभासदः कविगुणान् विज्ञाय निर्मत्सरा भूयासुः कमलासखस्य पदयोर्भक्तिः सतां निश्चला ॥ ५४ इति निष्क्रांताः सर्वे इति कालेयकुतुहलं नाम प्रहसनं समाप्तं ॥ संवत् १९३२॥ ग्रंथसंख्या ॥६७५॥ ॥ कृष्णभक्तिचन्द्रिका Krsṇabhakticandrikā No. 59 432. . 1884-87. Size.— 114 in. by 4 in. Extent.- 27 leaves ; 8 lines to a page; 33 letters to a line.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy