SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 180.] Napaka 219 अथेदं नाटकं सांगं सलक्षणमिहोच्यते तत्राप्रत्यूहसंपूत्य कविनाशीर्निबध्यते । १। ... अत्र श्रीमान्विशाखदत्तनामा महाकविः प्रारीप्सितस्य नाटकस्य निविघ्नपरिसमाप्तिप्रचसिध्यर्थ स्वेष्टदेवतागुणसंकीर्तनपूर्वकाशीर्वचनरूपं मंगलं शिष्यशिक्षायै नांद्या निबध्नन्मनागर्थतः । शब्दतश्च नाटकीयं वस्तु ध्वनयति। नांदीलक्षणमग्रे वक्ष्यते । तत्राये नांदीपद्ये । धन्या केयमिति । जटाजूटकुहरनिलीनां दिव्यस्त्रीरूपधारिणी । गंगामवलोक्य सेायाः । शिवाया इयमुक्तिः etc. fol. 27" इति श्रीव्यंबकयज्वप्रभुवर्याश्रितद्वंदिराजव्यासयज्वविरचिते मुद्राराक्षसव्याख्याने प्रथमोकः ॥१॥ fol. 42* इति... ... ...गर्भसंधिरूपो द्वितीयोंकः ॥२॥ Ends.-- (text) fol. 986 चाणक्यः भो राजन् चंद्रगुप्त etc. up to पार्थिवश्वंद्रगुप्तः ॥१९ ।। as in No. 175. followed by इति निष्क्रांताः सर्वे ॥ इति श्रीमन्महाराजपदभाजः पृथोः सूनुना श्रीविशाखदत्तमहाकविना विरचिते मुद्राराक्षसनाटके सप्तमोंकः ।७। समाप्तं चेदं नाटकं Ends.- (com.) fol. 992 नाटकसमाप्तौ च वाराहीमात्भयोनेरिति पद्येनादि वराहरूपिणो भगवतो महापुरुषस्य जगदुद्धरणगुणसंकीर्तनरूपं मंगलं विचितवान् अनेन मंगला. चरणेनोपास्योपासकभेदावस्थायामपि उपास्ययोर्हरिहरयोरभेदेनैवोपासनमखिलश्रेयः ॥ प्राप्तिसाधनत्वेन श्रुतिस्मृतीतिहासपुराणप्रसिद्धमिति ज्ञेयं । बुधोदुढिर्नाम्ना जगति विदितो लक्ष्मणसुधी। मणे श्रीमन्यासान्वयजलधिचंद्रस्य तनयः स्फुटं सांगं व्याख्यन्नयगुणविदस्यंबकविभोनियोगात्प्रौढाथै बुधवरमुदे नाटकमिदं ॥१॥ इति श्रीदुंढिव्यासविरचिते मुद्राराक्षसव्याख्याने सप्तमोंकः अत्र चतुर्थेङ्के कविरद्भुततरचाणक्यनीतिविषयस्वयंविधानक्लेशमनुभाव्य प्रमोदभरमनुभवंत सरसाः सहृदया जगति दुर्लभा इति मन्वानः स्वयमेव स्वीयनाटकसंविधानलेशं राक्षसवचनव्याजेन प्रस्तोति स्म
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy