SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 218 Notaka Age.—– Samvat 1896. Author of the text. - Viśākhadatta. " comm.— - Dhundirāja. "" Subject. A commentary on the Mudrārākṣasa "by Dhundiraja composed for king Shahji of Tanjore in 1714." Keith, however remarks that the comm. was composed for king Tryambaka. Begins,-- fol. rb धन्या के स्थिता ते etc. as is No. 175. ॥ श्रीगणेशाय नमः ॥ सिंदूरारुणगंड मंडलमदामोदभ्रमद्भगिका ... कारण कलेन कर्णमुरजध्वानेन मंद्रेण च । तौर्यत्रिकरीतिमेति शिरसः शश्वन्मदांदोलनं । यस्य श्रीगणनायकः स दिशतु श्रेयांसि भूयांसि वः ।। १ । ष‌ड्भिरंगैरुपेताय पुमर्थामरभूरुहे ॥ शंकराय नमस्कुर्मी निगमाय नयाय च ढुंढिनाम्ना बुधेनेदं मुद्राराक्षसनाटकं ॥ सांगमद्भुतवृत्तं तत्स्फुटं व्याख्यायतेधुना ॥ ३॥ श्रीमद्विशाखदत्ती मुद्राराक्षसनाटके । कथोपोद्घातमाचक्षे संविधानावबुद्धये ॥ ४ ॥ नंदांत क्षत्रियकुलमिति पौराणशासनात् । कल्पादौ नंदनामानः केचिदासन्महीभुजः । ५ । सर्वार्थसिद्धिनामासीत्तेषु विख्यातपौरुषः । स चिरादाशिषत्पृथ्वी नवकोटिशतेश्वरः । ६ । वक्रनासादयस्तस्य कुलामात्या द्विजातयः । बभूवुस्तेषु विख्यात आसीद्राक्षसभूसुरः । ७ । दंडनीतिप्रवीणः स षाड्गुण्यप्रविभागवित् ॥ शुचिः शूरतमो नंदैर्मायो राजधुरामधात् । ८ । [ 180. उपोद्धातोत्र वृत्तायाः कथाया एवमीरितः । अतः परं कविर्वस्तु नाटकीयं प्रयोक्ष्यते । ६४ । करग्रहः स इत्यस्मिन्पये प्रस्तावनामुखे । उक्तमर्थ श्लेषदिशा कविरन्त्रवदन्मना । ६५ । इत्युपद्धातः ।
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy