SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 114.1 Nataka Ends.- (com.) fol. 105a __ जीवस्य हि मोहपुर सराः कामक्रोधलोभादयो मुक्तिपरिपंथिमः पापंडशास्त्राणि । तदागमाश्च । एवं सति विष्णुभक्त्त्यैकसहायेन मुमुक्षुणा वस्तु विचारेण कामं क्षमया क्रोधं संतोषेण लोभमित्यादि पूर्वोक्तरीत्या कामादीन पाषंडागमशास्त्राणि च विजित्य श्रवणं विधाय पश्चाद्विवेकसहायेन मनसा मननं कृत्वा निदिध्यासनं च विधाय तत्वसाक्षात्कारो जननीयः तेन च मोहनाश संपादनीयः । एवं च सति प्रारब्धे जीवन्मुक्तिरसति च परममुक्तिरित्यलमतिविस्तरेण । आसीद्भावोपनामा भुवि विदितयशा रामकृष्णोति विज्ञस्तस्माद्दौर्या विनीतो विविधगुणनिधिविश्वनाथोवतीर्णः तस्मात्प्रख्यातकीर्तेविविधमवकृतः प्रादुरासीद्भवान्यां श्रीमत्यां यो गणेशो भुवि विदितगुणा तस्प चिचंद्रिकास्तु । न प्राकृतं व्यक्तमिहास्ति किंचिन्मयेति संतः श्रुतिगोचरम् वः । करोमि तेनास्तु निरंकुशेयं चिच्चन्द्रिकानंदविबोधनाय । ज्ञानतोऽज्ञानतो वा पि सुष्टु वाऽसुष्टु यत् कृतम् । तद्भो क्षमध्वं सद्वत्ता परीक्षयत सादरम् ॥१॥ इति श्रीभावाविश्वनाथदीक्षितसूनुगणेशविरचितायां प्रबोधचन्द्रोदयीय चिच्चन्द्रिकायां षष्ठोंका समाप्तः ।। References.- I Mss- Aufrecht's Catalogus Catalogorun i, 353%; ... ii, 79"; iii, 750. Descriptive Catalogue I. O. Cat. Pt. VII, No. 4143. प्रबोधचन्द्रोदय Prabodhacandrodeya with with टीका चिच्चन्द्रिका Commentary Ciccandrikā No. 114 425. 1892-95. Size.— 10 in. by 4* in. Extent. -- 74 leaves ; 4-6 lines to a page ; 35-40 letters to a line (text). 7-10 " ", , , , , , (com.). 18 [ Nataka
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy