SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३४36 Nataka 13. Author (of the text).-Harswamijra. ,, ,, ,, comm.)-NGanesa, son of Visvanāthra Diksita. • 'Subject.- A commentary on the Prabodhacandrodaya of Krsna _misra. Begins- (text) fol. 20 श्रीपरमात्मने नमः ॥ मध्याह्नाळमरीचि etc. as in No. 98. " (com.) fol. 10 श्रीगणेशाय नमः पदमानादिदं विश्वं यद्भातालेह किंचन तन्महः परमानंद वर्दै निर्विघ्नकारणं १ अथास्य प्रबोधचन्द्रोदयाभिधेन नाटकस्य प्रवृतिप्रयोजनमभिधीयते । ब्रह्माज्ञानजनित्यादि संसारसम्वनिमयानासचिनीमतिबद्धनाटकादि. कथास्वादमनसां संसारिणां परमकारुणिकः श्रीकृष्णमिश्रः संसार मान्छे दाय नाटकव्याजेन शांगारादिरसरुपसिच्य वेदांतसिद्धांतमंतःकरणेषु दृढयन नाटकमारब्धवान् । तत्र च यद्यपि विवरणोपाया पूर्वसूरिभिनिरूपिता बहव उपलभ्यते तथाप्यनभ्यस्तकाव्यव्याकरणानामनधीतशास्त्राणामतबोधविरहव्याकुलितचेतसां सचेतसां प्रयोजनाय नालमिति चिचंजिकारिणक्षिपनतिसुबोधमारब्धमुपकल्पतेतिशयेन भवानीं भावयन भाषागपोतलब प्रारीप्सित्, प्रतिबंधकविघ्नंविघातमुद्दिश्य कृतं मंगलं शिक्षित युपनिवध्नति ॥ मध्यान्हेति षयमित्यध्याहारः । महस्तेजः प्रकाशरूपमिति यावत् । : उपास्महे संचिंतयामः । etc. ... fol. 18' इति श्रीमावाविश्वनाथदीक्षितसूनुगणेशविरचितायां प्रबोधचन्द्रो दयीय चन्द्रिकायां प्रथमोंकः ॥ .. sfol. 37. प्रबोधचन्द्रोपथीचिञ्चन्द्रिकायाँ द्वितीपोंकः ॥ fol. 53- इति ... ... ... तृतीयोंकः ॥ Beder-(text-fol.-1048 उत्तिष्ठ वत्स किं ते सूयः प्रियमुपकरोमि । etc. up to ,संसारावि विषय - ममतांतक्रपकं तरंतु ॥as in No. 98. followed by ॥विष्णुभक्तिः। तथास्त्विति निष्कांताः सर्वे षष्टोंकः॥ इति श्रीकृष्णमिश्रविरचितं प्रबोधचन्द्रोदयं नाटकम् समाप्तम् संवत १८४२ माघमासे मुक्लापक्ष ७ रवीवार
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy