SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ *252 Vedangais Extent-143 leaves%3; 10 lines to a page3; 30-32 letters to a line. Description - Country paper; Devanagari characters; old in appear. ance; handwriting clear, legible and uniform; borders not ruled; Text in the middle with the Commentary above and below it; red pigment used for marking the portion; yellow pigment used for corrections; the Text and Commentary complete. Age- Samvat 1904. Author of the Text - Varāhamihira. " , Comm. - Mahidhara. Subject -Jyotisa. Begins (Text) fol. - 10 ॥श्रीसूर्याय नमः॥ मूर्तित्वे परिकल्पितः etc. Begins ( Comm.) – fol. 10 ॥ श्रीगणेशाय नमः । श्रीसूर्याय नमः॥ श्रीगणेशं नृसिंहं च etc. Ends (Text) - fol. 42a __ पृथुविरचितमन्येः etc. up to नमोस्तु पूर्वप्रणेभ्यः ॥१०॥ followed by इति वराहमिहिरविरचिते बृहज्जातके शास्त्रेपसंहाराध्यायः षविंशः Ends - (Comm.) fol. 420 शास्त्रवसाने etc. up to पंक्तिहस्तं followed by भजेयमिति पूर्वत्रान्वयः। भट्टोत्पलकृतां टीकां विलोक्यातिप्रयत्नतः मया संक्षेपतोऽलेखि सारं श्रीशाज्ञयान्विदं इति बृहज्जातकविवरणं समाप्तः संवत् १९०४ असाढसूदि २ बुधवासरे लि. दुधनाथ गुजेरगोडगोत्रसुलतान्या ......... ॐ नमः शिवायः प्रपश्नपारजाताय । ॥ संवत् १८९५ ज्येष्टशुदि १ भृगाविष्टं १५।३३ प्रश्नकृतः कस्मिन्मासे गर्ममुमोचः । समये सूर्य १११९।२।१४ गति ५७।१३ चं ॥२९४७ ल ४१२२७११४ एकादश द्वादशांशचंद्रगतः द्वादशांशो वत्तते । अत्र कर्के चंद्रपुरतः दशमे मासे वा नवमे वा एकादशे मासे जन्म प्रवदेत् । अत्र नक्षत्र चरणमानयनं । शेषमंशादि । २५/४७ कला १२५/४७ अष्टादश शत ८०० भनन गुण्या २२६४१००। तदा एकादशाश
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy