SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Jyotiga 21 Begins (Text )- fol. 2a मूर्सित्वे परिकल्पितः etc. श्रीगणेशाय नमः ॥ श्रीजिनाय नमः। Begins (Comm.)-fol. 10 ब्रह्माजशंकररवींदुकुजज्ञजीव । शुक्रापुत्रगणनाथगुरुन् प्रणम्य ।। यः संग्रहोकंवरलाभविशुद्धबुद्धेरावंतकस्य तमहं विवृणोमि कृत्स्नं ॥१॥ ...... इह शास्त्रे कामिसंबंधाभिधेयप्रयोजनानि भवंतीत्युच्यते ॥ वाच्यवाच कलक्षणसंबंधः । वाच्योर्थो वाचकशब्दः। etc. Ends (Text) - fol. 156a दिनकरमुनिगुरु etc. up to पूर्वप्रणेतृभ्यः Ends (Comm.) - fol. 151a दिनकरोऽर्कस्तदादिकाः सर्व एव ग्रहाः मुनयो वसिष्टादयः गुरुरादित्य दासः तेषां चरणप्रणिपातकरणेन पादनमस्कारेण कृतप्रसादो अनुनयेन मतिधुद्धिर्यस्य । तेन दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना मयेदं शास्त्र. मुपसंगृहीतमस्ति स्वीकृतं । तस्मात्पूर्वप्रणेतृभ्यः पूर्षशास्त्रकारिभ्यो नमोस्तु नमस्कारेण यः कृतप्रसादः मम इति भद्रम् ॥ इति श्रीमहोत्पलविरचितायां वृहज्जातकविवृत्तावुपसंहाराध्यायः षड्विंशः ॥ २६॥ श्रीः followed by 9 verses. इति बृहज्जातकटीकाप्रशस्तिः ॥ ॥ ग्रंथप्रमिति ७७.० ॥ श्रीस्तात् ।। संवत् १७६५ वर्षे पोषवदि ९ भृगुवासरे ॥ श्रीगुजरदेशे अहिमदाबादमध्ये दुर्गादहिः नूसग्रामनिवासिना उदीच्यज्ञावीयेन ॥ भट-उद्धृवात्मजेन जयदेवेन। पूज्यनरहरेरदासपठनार्थ लिखितं ॥ याशं पुस्तके दृष्टं तादृशं लिखितं मया । पदि शुद्धमराद्धं वा मम दोषो न दीयतां ॥श्रीः॥ छ। Reference - See No. 197 / A1883-84. Brhajjātaka with Commentary बृहज्जातक with टीका No. 796 Size -111 in. by 51 in. 427 1895-98
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy