SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रश्नसार No. 758 Slze - 88 in. by 41 in. Extent - 5 leaves; 10 lines to a page ; 28 letters to a line. Description Age - Appears to be old. Author Miśra Brahmadāsa. Subject – Jyotiga. - Begins - fol. 16 Jyotiga H Thick country paper; Devanagari characters; old in appearance; handwriting clear and legible but not uniform; complete. ॥ स्वस्त श्रीगणेशाय नमः ॥ प्रणम्य भास्करं देवं सारदा च गजाननं । प्रसारमहं वक्षे लोकानां हितकाम्यया ।। १ ॥ Bads - fol. 40 Praśnasara 403 1884-86 गमागमौ व तु च जीवमूलं युद्धं च रोगी परचक्रपनं ॥ विवाहचिता सति नष्टवस्तु बंधस्य मोच्छं सति कोटचक्रं ॥ २ ॥ etc. S 213 राज्ये संकटगहरे वनगृहे यात्राविवाहोत्सवे नटे यज्ञरसायने सुरधरे विद्या तथा कारयेत् ॥ व्यापारे सकलागमे गुणनिधे रोगे च सावंधके सर्व सा शुभयो शुभानि गदिता चक्रं महामद्भूतं ॥ ४६ ॥ सूर्ये रोगी कुजे मृत्यु सुखं भवति वाक्प शुक्रो परमकल्याणं शने वालिद्रपूरणं ॥ ४७ ॥ बुधे च संपदा नित्यं चंद्रे च सुषसंपदां पतिः ॥ राहु केतु संघातं मुनिवाक्यं न राशयः ॥ ४८ ॥ इति श्री मिश्रब्रह्मदासविरचिते प्रश्नसार संपूर्ण ॥ शुभमस्तु ॥ Then follow two Koṣṭakas. Reference - Mss. - A- Aufrecht's Catalogus Catalogorum :- i, 3580 g This is the only Ms. recorded by Aufrecht.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy