SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 212 Vedängai प्रश्नसंग्रह or Praśnasañgraha of हंसचक्र Hamsacakra 915 No. 757 191-95 Size - 57 in. by 41 in. Extent - 16 leaves; 10 lines to a page; 16 letters to a line. Description - Country paper; Devapāgari characters; not very old in appearance%3; handwriting clear, legible and uniform; red pig. ment used for marking verse-numbers and topical headings; complete. Same as No. 548/1899-1915. Age - Samvat 1875. Author - Not mentioned. Subject - Jyotisa. Begins - fol. 10 ॥श्रीगणेशाय नमः। श्रीगणेशं नमस्कृत्यं गुरु श्रीगिरिजापत्यं दैवज्ञानां हितार्थाय क्रीयते प्रस्नसंगृहः १ सभाप्रभो न वक्तव्य कुटिलानां तथा निशि नापद्भावे ही विश्वस्य त्वरितांन्न वदेत्वचित् २ फलपुष्पयुतो यो हि दैवज्ञं परिपृच्छति तस्यैव कथयेत्प्रश्नं सत्यो भवति नान्यथा ३ etc. Ends - fol. 16a ऐवं कालस्य विज्ञानं मया सम्यक् प्रकाशितं ॥ परीक्षीताय शिष्याय देयं वत्सरवासिने ॥ १३७ ॥ तेन नो कुप्यतां वाच्यं देवी सत्या प्रवर्तते ॥ १३८ ॥ भयं भावः प्रश्नवर्णांकमात्रांकान् पूर्वोक्तचक्तोक्तानेकीकृत्य चतुर्मिभजेत् ।। एक १ द्वि २ त्रि ३ चतु ४ शून्ये शेषाणि क्रमेण दिन १ पक्ष २ मास ! वर्षे ४ भवति निश्चितम् ॥ इति हंसचक्रमिद लेषकपाठकयोशुभं भवः ॥ मिति म । ज्येठसूवी ५ भौमवार संवत् १८७५ का शुभमस्तुः॥
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy