SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Vodangas Age - Samivat 1940. Author - Hemaprabhasūri. Subject - A treatise on predictions regarding the rise and fall in the market prices of crops according to positions of the planet. The present portion appears to be a part of the author's larger work called the “Trailokyaprakāsa'. Begins - fol. 10 ॥ श्रीगणेशाय नमः॥ करस्यं धारयेन्मूलं केतकीतालवृक्षयोः मदोन्मत्तगजस्तस्य दूरेणैव हि गच्छति । अमृतोप्लमरीचानां दिव्यांगः कोडिकारणं स्फुरद्भामंडलं व्याजाहर्शयं तंतुकेवलं २ दहतंतुभवोद्यानं द्योतयंतं जगत्रयं लक्ष्मीलक्षविधातारं नत्वा पार्श्वजिनेश्वरं ३ श्रीमद्देवेंद्रशिष्याणः सर्वशास्त्राधिपारगः श्रीमान् हेमप्रभः भूरिरर्धकांडं स्मरत्यसौ ४ सेति कामाभपल्लीनां संख्याज्ञानाय सांप्रतं बहुष्वष्पर्धकांडेषु नव्यं कांड विरच्यते ५ etc. Bods - fol. 2a संगुण्यभागकैः शेषं लब्धं च मानकास्ततः श्रीमद्धेमप्रभेणैव वर्तनी दर्शिता स्वयं । .धने वक्रं यदा खेटाः कुर्वति मिलिताधनाः तदा धान्यं महर्ष स्यात् सर्वपन्योधमध्यतः ९ ऋणे वक्रं यदा यांति कुर्वति मिलिता खगाः तदा धान्यं महर्षे स्यात् जायते भुवि वेगतः इति त्रैलोक्यप्रकाशे श्रीहेमप्रभसूरिविरचितमप्रकांड समासं. संचा १९४० का लिषितं नानुरामब्राह्मण दाधिचतिथौ शुक्लपक्षे गुरुवासरे दशाफल No. 644 Size -104 in. by 41 in. Daśāphala 541 1899-1915
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy