SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Jyotiga नंदा भद्रा जया रिक्का पूर्णेति च पुनः पुनः ॥ शुक्रज्ञारार्किजीवेषु सिद्धा स्युस्तिथयः क्रमात् ॥२॥ etc. Begios – (Comm.) fol. 10 .: . चेतो गोपालचरणयगले विनिवेश्य गोपिनाथेन ॥ टीका त्रिविक्रमस्य क्रियते बुधवल्लभा ह्येषा ।। इह ग्रंथारंभसमये शिष्टाचारपरिप्राप्ततया त्रिविक्रमाचार्यो निर्विघ्नस्वसमीर हितसिद्धयर्थ स्वेष्टदेवतानमस्काररूपं मंगलं कृत्वान्यशिक्षार्थ निबध्नाति । गणकेंदुरिति ॥ etc. Ends (Text) -fol. 18a राश्यां चार्दा तथाष्टौ च पूर्वाभाद्रपदादयः । पुनर्वसुक्षणा पुष्याः श्रुतितिस्रः करादिका ॥९९ ।। दिक् शूलपरिघादिचिंतनीयं त्रिविक्रमः ।। शतश्लोकैव्यावहारमनुवधातुशोभनं ॥१०॥ किंचित्कलियुगे जाते ब्रूते ब्रह्मा त्रिविक्रम ॥ .. तव जिव्हाग्रसंस्थेन शास्त्रमेतन्मया कृतं ॥ १०॥ इति श्रीत्रिविक्रमाचार्यविरचिते शतश्लोकस्य टीका सुबुद्धिवष्ठभा संपूर्ण । शुभ भवतु ॥ श्री।सं १८६२ शाके १७२७ वैशाषवदि ६ शनौ लिषत मोतीराम शंऽज्ञातीयेन ब्राह्मणेन स्वविचारार्थ ॥ Ends (Comm.)- fol. 18a सुगम References - Mss. A - Aufrecht's Catalogus Catalogorum :- 1, 23901 ii,514. B- Descriptive Catalogues :- Steints Cat. of Jammu Mss. (Ms. of 1639). . - - प्रिलोक्यप्रकाशान्तर्गत Trailokyaprakāsāntargata अर्धकाण्ड Ardhakānda 157 No. 643 A1883-84 Size - 15 in. by 63 in. Extent -2 leaves; 15 lines to a page; 50-52 letters to a line. Description-Thick country paper; Devanagari characters: hand ___writing clear, legible and uniform; complete.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy