SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ A. Kätantra बालबोधिनी . Bāłabodhini 299 No. 41 1875-76 Size - 64 in. by 94 in. Extent — 178 leaves, 22 lines to a page, 18 letters to a line. de Description-Country paper, Sarada characters, bold, clear and legible writing. Red and yellow powders used. Occasinal marginal and interlinear notes. Fol. 55, omitted in numbering and foll. 136, 147 and 168 numbered twice. Contains complete the पूर्वार्ध only to the end of the नाम प्रकरण. Age - The Ms. is not very old in appearance. The 'date given is Saptarsi-Samvat 40. Author-Bhatta Jagaddhara. Subject - a concise commentary on the Kātantra Sūtras, made for the use of beginners. Begins - ॐ नमः सरस्वत्यै ॥ ॐ तत्सत् ॥ शुभम् । ॐ नमः शिवाय निश्शेषक्लेशप्रशमशालिने । त्रिगुणग्रंथिदुर्भेदभवबंधविमेदिने ॥ . दिशि दिश्यमृतद्रवं स्रवत्यः प्रथयन्त्यः कृतिनां दृशः प्रसादम् । विषदाः प्रसरंति यस्य गावः स महात्मा जयति द्विजाधिराजः॥ स्वसुतस्य शिशोर्यशोधरस्य स्मरणार्थ विहितो मया श्रमोयम् । उपयोगमियाद्यदि प्रसंगादपरार्थोपि ततो भवेदवन्ध्यः ॥ इह युक्त्यनुगानवद्यहृद्यक्रम(इन्धः) कृतिनां हरंतु वाचः । मतिजन्यलवं लवङ्गजातीफलंयुक्तः सविलासमास्य जन्यः ॥ ॐ सिद्धो वर्णसमाम्नायः ॥ अस्ति सिद्धक्रमो वर्णानामकारादीनां समानायः पाठो मातृकारूपः । अस्ति च पाणिनाख्ये (पाणिनीयाख्ये) तन्त्र प्रत्याहारा(१) साधितक्रमः । तत्रानियमे प्राप्ते नियमः क्रियते इह तन्त्रे सिद्धक्रम एव वर्णपाठो वक्ष्यमाणस्वरादिसंज्ञानो etc. Ends - इति पण्डितभट्टजगद्धरविरचितायां बालबोधिन्यां नामप्रकरणे सीप्रत्ययपावः सप्तमः ॥ संधि नाम समासश्च तद्धितश्च चतुष्टयम् ।
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy